SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 12 अलङ्कारमणिहारे पदम् । वाताशनगिरिशिखरे जातावासो रमानिवासात्मा ॥ १४२६ ॥ अत्र प्रयोजकानीभधानं स्पष्टम् ॥ तदभिधाने यथा प्रवरा मौक्तिकमणयः प्रवाळमतिरुचिरममृतसारश्च । वारिधिना स्वसुताया वदने वात्सल्यतो न्यधायिषत ॥ १४२७ ।। अत्र वारिधिना वात्सल्यत इति प्रयोजकनिर्देशः । अत्रोसममुक्ताफलादोनामर्णवलक्ष्मीवदनरूपानकाधारनिवेशनम् । अ. र्णवस्याधारता आर्थो । पूर्वोदाहरणेषु तु सा शाब्दी। इयं रदनादीनां मुक्ताफलादिकत्वनाध्यवसानाद्रूपाकातिशयोक्त्यनुप्राणिता चति विशेषः॥ यथावाविद्रुमगतमारुण्यं विधिना तव दशनवसन योय॑स्तम् । तदनु पदनलिनयुग्मे स्वप्रौढिप्रथनकुतुकतोऽब्धिसुते ॥ १४२८ ॥ _ अत्रापि विधिना स्वप्रौढिप्रथनकुतुकत इति प्रयोजकनिदेशः । अयं सर्वोऽपि संकोचविकासास्पृष्टतया शुद्धपर्यायः॥ संकोचपर्यायो यया- . __जगदखिलं व्याप्य पुरा जरदिभमुख्येष्वथ कचिल्लग्ना। अगणितगुण तव करुणा निगळितचरणा किलाद्य मय्येव ॥ १४२९ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy