SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 206 भलकारमणिहारे अंब वधूमणि अवतीमम्बुरुहाक्षोऽपि वक्षसि बिभर्ति । किं बहुनाऽखिलजगतां त्वं बहुमान्या सुधाम्बुनिधिकन्या ॥ १७४२ ॥ अत्र अंबवधू इतिपदैकदेशाभ्यां अनर्थकाभ्यां षषकरणनामरूपसूच्यार्थस्य प्रत्यायनम् ॥ .. _ निरुपमवरतमसुगुणाङ्कुरनिकुरुंबालवालभूतां त्वाम् । तुरगवदनस्य तरुणी तरुणाम्बुजलोचनां श्रये शरणम् ॥ १७४३॥ ___ अत्र निकुरुम्बालवालेत्यनर्थक पदैकदेशाभ्यां बालवकरणनामसूचनम् ॥ शुभदायको लवणिमप्रभवौ ननु जननि तव विदितविभवौ । पादौ वितीर्णमोदौ श्रीदौ स्यातां ममाब्जदायादौ ॥ १७४४ ॥ लवणिमा लावण्यं ‘लवणिमगुणनाणीयस्तराम्भोधिवेणी' इति शृङ्गारतरङ्गिणीप्रयोगात् । अत्र दायको लवणिमेत्यनर्थकपदैकदेशाभ्यां कौलवकरणनामसूचनम् ॥ हरिदर्शनसविकसनं हारि ममामोदि षट्पदोल्लसनम् । हृदयान्मुजं शरण्या हयमुखदयितैतु ललितलावण्या ॥ १७४५ ॥ हरेः भगवतः भानोश्च दर्शनेन सविकसनं उन्निद्रं उल्लासि च । हारि मनोहरं आमोदि प्रमोदवत् सुरभि च । उल्लसन्त्यस्मिन्नि
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy