________________
206
भलकारमणिहारे
अंब वधूमणि अवतीमम्बुरुहाक्षोऽपि वक्षसि बिभर्ति । किं बहुनाऽखिलजगतां त्वं बहुमान्या सुधाम्बुनिधिकन्या ॥ १७४२ ॥
अत्र अंबवधू इतिपदैकदेशाभ्यां अनर्थकाभ्यां षषकरणनामरूपसूच्यार्थस्य प्रत्यायनम् ॥ .. _ निरुपमवरतमसुगुणाङ्कुरनिकुरुंबालवालभूतां त्वाम् । तुरगवदनस्य तरुणी तरुणाम्बुजलोचनां श्रये शरणम् ॥ १७४३॥ ___ अत्र निकुरुम्बालवालेत्यनर्थक पदैकदेशाभ्यां बालवकरणनामसूचनम् ॥
शुभदायको लवणिमप्रभवौ ननु जननि तव विदितविभवौ । पादौ वितीर्णमोदौ श्रीदौ स्यातां ममाब्जदायादौ ॥ १७४४ ॥
लवणिमा लावण्यं ‘लवणिमगुणनाणीयस्तराम्भोधिवेणी' इति शृङ्गारतरङ्गिणीप्रयोगात् । अत्र दायको लवणिमेत्यनर्थकपदैकदेशाभ्यां कौलवकरणनामसूचनम् ॥
हरिदर्शनसविकसनं हारि ममामोदि षट्पदोल्लसनम् । हृदयान्मुजं शरण्या हयमुखदयितैतु ललितलावण्या ॥ १७४५ ॥
हरेः भगवतः भानोश्च दर्शनेन सविकसनं उन्निद्रं उल्लासि च । हारि मनोहरं आमोदि प्रमोदवत् सुरभि च । उल्लसन्त्यस्मिन्नि