________________
204.
अलंकारमणिहारे
इत्युक्तलक्षणपथ्यानामत्वरूपसूच्यार्थसूचनम् ॥ एवं 'कामपि करुणामुद्राम्' इत्यत्र मुद्रापदेनास्मिन् पये प्रतिपादितस्यालंकारस्योक्तलक्षणमुद्रानामत्वसूचनमर्थवत्पदैकदेशेनेत्यन्याऽपि मुद्रा॥
यथावात्वदीप्तिधूतरोचिस्तटिल्लता कापि हन्त जीमूते । लीनाऽपि भीतिक्षारात्पयोधिनन्दिन्यभूच्चपला ॥ १७३७ ॥ ___क्वापि जीमूते जलदे पर्वते च ' जीमूतौ मेघपर्वती' इस्यमरः । अत्र चपलेत्यर्थवता श्लिष्टेन पदेन अस्य पद्यस्य
उभयार्धयोर्जकारौ द्वितीयतुर्यो गमध्यगौ यस्याः ।
चपलेति नाम तस्याः प्रकीर्तितं नागराजेन ॥ ". इति लक्षितगुरुद्वयमध्यगजगणात्मकद्वितीयचतुर्थगणपदुभयार्थशालिचपलाख्यानामतालक्षणसूच्यार्थसूचनम् ॥
यथावा
यस्य न करुणालेशस्तस्यानन्तं वृषाचलेश सुखम् । भजसि कृपाविवशस्त्वं परदुःखनिरा. चिकीर्पया क्लेशम् ॥ १७३८ ॥
अत्र करुणालेशवैधुर्यरूपदोषस्यानन्तसुखवत्त्वरूपगुणत्वकल्पनं कृपापारवश्यरूपगुणस्य परदुःखनिशचिकीर्षानिमित्तकक्लेशवत्तारूपदोषत्वकल्पनं चेत्यनुपदोक्तलक्षणलेशालंकारः । स च अनर्थकपदैकदेशरूपलेशशब्देन तन्नाम्नो ज्ञापनीयस्य ज्ञापनम् ॥