SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ लेशसरः (७५) 195 भवद्भवनदेहळीविकटतण्डुदण्डाहतिस्फुटन्मकुटकोटिभिर्मघवदादिभिर्भूयते ॥ इति तदुदाहृते पद्ये तिरस्कारस्य स्फुरणानापत्तेः" इत्यभाणीत् ॥ इत्यलंकारमणिहारे तिरस्कारसरश्चतुस्सप्ततितमः. अथ लेशालंकारसरः (७५) गुणो दोषतया दोषो गुणत्वेनाथवा यदि । वर्ण्यते तमलंकारं लेशमाहुर्मनीषिणः ॥ यत्र गुणोऽनिष्टसाधनतया दोषत्वेन, दोषश्चेष्टसाधनतया गुणत्वेन वर्ण्यते स लेशो नामांलकारः ॥ यथा भूयस्सु समुल्लासिषु भूभृत्सु धरातले निरातकम् । हरिधृतिफलमिदमहिधर तव यत्सर्वे शिरो ऽधिरोहन्ति ॥ १७३० ॥ __ अत्र प्रथमार्धे शैलान्तराणां भगवद्धारणाभावदोषस्य निरातकोल्लासानुकूलतया गुणत्वं कल्पितम् । द्वितीयार्धे श्रीनिवासधारणगुणस्य सर्वजनकर्तृकशिगेधिरोहणकारणतया दोषत्वं कल्पितम् । अयं च निर्गुणेषु भूयस्सु भूपालेषु सुखवत्तयाऽवस्थितेषु निरतिशयौदार्यादिसुगुणशालिनो राज्ञः अर्थिजनकर्तृकसंमर्दादिक्लेशो भविष्यतीत्यप्रस्तुतव्यवहारपरिस्फूर्तिरूपसमासोक्तथास्तुत्वा
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy