________________
लेशसरः (७५)
195
भवद्भवनदेहळीविकटतण्डुदण्डाहतिस्फुटन्मकुटकोटिभिर्मघवदादिभिर्भूयते ॥ इति तदुदाहृते पद्ये तिरस्कारस्य स्फुरणानापत्तेः" इत्यभाणीत् ॥
इत्यलंकारमणिहारे तिरस्कारसरश्चतुस्सप्ततितमः.
अथ लेशालंकारसरः (७५) गुणो दोषतया दोषो गुणत्वेनाथवा यदि । वर्ण्यते तमलंकारं लेशमाहुर्मनीषिणः ॥
यत्र गुणोऽनिष्टसाधनतया दोषत्वेन, दोषश्चेष्टसाधनतया गुणत्वेन वर्ण्यते स लेशो नामांलकारः ॥
यथा
भूयस्सु समुल्लासिषु भूभृत्सु धरातले निरातकम् । हरिधृतिफलमिदमहिधर तव यत्सर्वे शिरो ऽधिरोहन्ति ॥ १७३० ॥
__ अत्र प्रथमार्धे शैलान्तराणां भगवद्धारणाभावदोषस्य निरातकोल्लासानुकूलतया गुणत्वं कल्पितम् । द्वितीयार्धे श्रीनिवासधारणगुणस्य सर्वजनकर्तृकशिगेधिरोहणकारणतया दोषत्वं कल्पितम् । अयं च निर्गुणेषु भूयस्सु भूपालेषु सुखवत्तयाऽवस्थितेषु निरतिशयौदार्यादिसुगुणशालिनो राज्ञः अर्थिजनकर्तृकसंमर्दादिक्लेशो भविष्यतीत्यप्रस्तुतव्यवहारपरिस्फूर्तिरूपसमासोक्तथास्तुत्वा