SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 194 अलंकार मणिहारे कदावा दैवसंपदभिजातत्वादिगुणसंभव संभावनयेति ध्येयम् । इयमप्यलंकृतिर्दाक्षितोपशमेव ॥ इत्यलंकारमणिहारे अनुज्ञालंकारसरस्त्रिसप्ततितमः . अथ तिरस्कारसरः (७४) गुणस्य दोपसंबन्धाद्देषश्चेत्सा तिरस्कृतिः || दोषविशेषानुबन्धाद्गुणत्वेन प्रसिद्धस्यापि द्वेषश्चेत् स तिरस्कारो नामालंकारः ॥ यथावा- मधुसूदन मम जात्वपि माहेन्द्रयस्संपदोऽपि मा भूवन् । यासु निमग्नो नछेति यदृच्छया वाऽपि तावकस्मरणम् ॥। १७२९ ॥ अत्र भगवद्विस्मरणदोषसंबन्धान्माहेन्द्रसंपत्सु गुणत्वेन षसिद्धास्वपि द्वेषः । अयमलंकारः पण्डितराजोपज्ञम् । स हि - "दोषविशेषानुबन्धादित्याद्युक्तरीत्या अमुं लक्षयित्वा अमुं च तिरस्कारमलक्षयित्वा अनुज्ञां लक्षयतः कुवलयानन्दकृतो विस्म रणमेव शरणं, अन्यथा भजे भवदन्तिकं प्रकृतिमेत्य पैशाचिकों किमित्यमरसंपद प्रमथनाथ नाथामहे ।
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy