SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ अथावज्ञालंकारसरः (७२) न स्यातां यदि ते ताभ्यां साऽवज्ञालंकृतिर्भवेत् ॥ ताभ्यां अन्यगुणदोषाभ्यां ते अन्यगुणदोषाधाने कस्यचिद्गुणेन कस्यचिद्गुणाधानं दोषेण दोषाधानं वा न स्यातां चेत् अवशालंकारः ॥ यथावा करुणाजलविरिति त्वां श्रितोऽस्मि करुणालवोऽपि मयि न कृतः। पापी गच्छतु जलधिं पादतलं वाऽप्यमुष्य नाट्टै स्यात् ॥ १७१६ ॥ अत्र भगवन्निष्ठाश्रितवत्सलत्वजलधिनिष्ठजलपौष्कल्यरूपगुणाभ्यां शरणागतप.पिनोः कृपापादतलार्द्रतयोर्गुणयोरनाधानम् ॥ अत्र महावाक्यार्थो दृष्टान्तरूपः बिम्बप्रतिबिम्बवाक्यार्थाभ्यां अवशारूपाभ्यां संकीणः ॥ यथावा अमृतमये निवसन्नपि सुमनोनिवहे जनो भवद्विमुखः । विशदत्वं नैति हरे शशधरबिम्बे चिरं कलङ्क इव ॥ १७१७ ॥ अत्र विद्वन्निवहशशधरबिम्बयोरमृतमयत्वलक्षण गुणेन भगवद्विमुखकलङ्कयोर्विशदत्वरूपगुणस्यानाधानं श्लेषकृतसमानधर्मवदुपमासंकोर्णोऽयमित पूर्वस्माद्विशेषः ।।
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy