________________
अवज्ञासरः (७२)
187
यथावा
गच्छतु गयां वितनुतां विलोमतन्नामवाच्यमपि यदिवा । विन्देदरविन्देक्षण कथं तव पदं त्वया विवदमानः ॥ १७१८॥
यथावा
विलोमतन्नामवाच्यं प्रतिलोमगयाशब्दवाच्यं यागमित्यर्थः । गयागन्ता वा यष्टा वा भवतु। स पुमान् हे अरविन्देक्षण ! त्वया विवदमानः त्वं मेऽहं मे' इत्युक्तरीत्या विवादकः कथं तव पदं विन्देत।
यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः ।
तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥ इति तत्पदभरार्पणरूपाविवादवत एव निश्श्रेयसप्राप्तयभिधानादिति भावः । अत्र वक्तव्यांशस्सर्वोऽपि समासोक्तिप्रकरणे सप्रपञ्चं न्यरूप्यत । अत्र गयायागयोः पवित्रतादिगुणेन भगवत्पदलाभगुणानाधानम् ॥
दोषेण दोषानाधानं यथा
का तव हानिभर्गवन् कश्चिदभाग्यः पराङ्मुखस्त्वयि चेत् । नलिनसहदो भवेतिक नयनरुजा चेनिमीलितः कश्चित् ॥ १७१९ ॥
नयनरुजेत्युपलक्षणतृतीया । अत्र भाग्यहीननयनरोगिणोः पराअखत्वनिमीलितत्वाभ्यां दोषाभ्यां भगवन्नलिनसुहृदोर्हानि. रूपदोषानाधानम् । इयमपि दृष्टान्तसंकीर्णा आद्योदाहरणवत् ॥