SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ यथासङ्खयालङ्कारसरः (१२) अर्थ यथासंख्यं यथा --- जलरुहजलनिधिवसती हृदयोन्जलरत्नहारवनमालौ। हृत्सौधे सध्यञ्चौ प्राञ्चौ जायापती विहरतां नः॥ १४२२ ॥ अत्र जलरुहजलनिधिवसती इत्यादिसमुदायस्य प्रथमं जायापतिरूपसमुदायान्वये सति पश्चादानुरोधेन जलरुहादेर्जायायां जलनिध्यादेः पत्यौ च समन्वयधीरित्यार्थो यथासंख्यालंकारः ॥ यथावा-. तावकमतिविभवाभ्यां बृहस्पतिदिवस्पती समं विजितौ । बृहदिव वैलक्षण्यं प्रकाशयेते मिथस्तदप्येतौ ॥ १४२३ ॥ बृहस्पतिदिवस्पती गुरुसुत्रामाणौ। तावकानां भागवता- नां मतिविभवाभ्यां समं तुल्यं विजितौ। तदपि विजितत्वतो. ल्येऽपि एतौ बृहस्पतिदिवस्पती मिथः अन्योन्यं वैलक्षण्यं भेदं बृहदिव महदिव प्रकाशयेते विजितत्वरूपेणावैलक्षण्येऽपि तत्- महदिव दर्शयेते इत्यर्थः । यद्वा इवशब्दो वाक्यालंकारे । गुरु. शिष्यत्वरूपं महद्वैलक्षण्यं दर्शयेते इति हृदयम् । पक्षे बृहस्पतिदिवस्पतिशब्दौ बृह दिव इति वर्णाभ्यामेव वैलक्षण्यं प्रकाशयेते । न वन्यवर्णत इत्यर्थः । अत्रापि पूर्ववदेव सर्व, शब्दपरार्थान्तरवनं तु विशेषः ॥ यथावादशवदनविभीषणयोर्देव त्वत्प्रातिकूल्यसख्यजुALANKARA -- III.
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy