SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रहर्षणसर : ( ६९ ) iss वाक्यार्थे अभीप्सितार्थादधिकार्थलाभः स्पष्ट एव । अयमेव हि पूर्वेभ्यो विशेषो यदप्रस्तुतप्रशंसासंकीर्णत्वम् ॥ उपायसिद्धये यत्ने क्रियमाणे यदृच्छया । साक्षात्फलस्य लाभोऽपि प्रहर्षणमितीरितम् ॥ 163 फलानवाप्त्या तत्प्राप्तये तदुपायगोचरो यत्नो लोके प्रसिद्धः । तादृशयत्नादतर्कित तत्फलस्यैव लाभो यत् सोऽपि प्रहषर्णमिर्त्यथः । अयं तृतीयः प्रकारः ॥ यथावा त्वत्सेवनेन संपदमप्सुस्त्वच्छिखरिसंमुखो म. नुजः । तावत्पश्यति सिन्धुरबन्धुरमीश स्वमन्दिराळिन्दम् ॥ १६८३॥ हे ईशेति संबोधनम् । अत्र गजान्तैश्वर्य लाभोपायभूतभगवत्लेवनसिद्धयर्थाच्छेषाचलाभिमुखप्रस्थानात् स्वमन्दिराळिन्द एव तादृशैश्वर्यलाभ इति तृतीयं प्रहर्षण । इदं च कार्यकारणपौर्वापर्य व्यतिक्रमरूपातिशयोक्त्युत्तम्भितम् ॥ I यथावा यमुनातीरनिकुञ्जं कृष्णवशकिारमूलविचिचीषुः । प्राप्य हठात्तत्रागतममुमेव वशीचकार गोपवधूः ॥ १६८४ ॥ अत्र भगवद्वशीकरणोपायभूत मूलिकार्थाद्यमुनातीरनिकुअग मनात्तत्रैव भगवद्वाकारलाभः । एवंच साक्षात्तदुद्देश्यकयनमं
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy