SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ संभा वनसंर: (६६) हे जननि ! मम स्तुत्या मत्कर्तृकस्तवेन दरं अल्पमपि अन्तः मनासे आमोदं प्रहर्ष तनुया यदि अथ तदैव मम दामोदरपं परमं पदं सिद्धेयत् । पक्षे दरं दश्च रश्च अनयोस्समाहारः दरं अन्तरा अन्तरान्तरेणयुक्ते' इति द्वितीया । दकरारेफयोर्मध्ये इत्यर्थः । आमोदं आमोदशब्दं तनुया यदि दामोदर इति पदं शब्दः सिंध्येत् इत्यर्थः । अत्र स्तोतुर्यत्किञ्चिच्छ्री हृदयामोदोदयतर्कणं दामोदरपदासेद्धितर्कणस्य साधनं श्लेषसंकीर्णम् । एवमग्रेऽपि ॥ 6 यथावा त्वदुदारकर विधूतस्सुरागमो वीतराग एव भवन् । यदि सुमतया परिणमेत्तदा तु तेऽच्युत नखेन सदृशस्स्यात् ।। १६५७ ।। 145 हे अच्युत ! सुरागमः कल्पतरुः तव उदारण करेण विधूतः अतएव वीतराग एव विधूननजनितदैन्यातिशयेन विरक्त एव भवन् तपस्वी भवन्निति यावत् । सुमतया शोभना मा लक्ष्मीः यस्य स तथोक्तः सुमः तस्य भावः सुमता तथा शोभनलक्ष्मीविशिष्टत्वेनेत्यर्थः । परिणमेद्यदि जायेतचेत् । पक्षे पुष्पतया परिणतो भवेद्यदीत्यर्थः । तदा तु ते तव नखेन सदृशस्स्यात् । अत्र सुरागमशब्दः वीतरागः विगतरावर्णगवर्णश्चेत् सुमतयैव परिणंस्यतीत्यर्थोऽपि चमत्कारी । अत्र सुरागमस्य सुमतापरिणतितर्कणं नखसादृश्यतर्कणसाधनम् ॥ यथावा यदि जातु विजानीयाच्छ्रीजाने तावकीनमौ दार्यम् | देवतरुस्स तदात्वे नासत्यं देवदारुतां या यात् ।। १६५८ ॥ ALANKARA--111. 19
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy