SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 144 अलंकारमणिहारे ऽपि भगवल्लावण्यवर्णनादिपटुतरं सहस्रवदनत्वरूपं शेषत्वं 'नास्तीति । वक्तं द्विसहस्ररसनत्व दिति भावः । श्रोतुमीक्षितुं वाऽपि द्विसहस्रनयनत्वादिति भावः । स हि चक्षुश्श्रवाः ॥ __ यथावाउज्झित्वा बकवृत्तिं नन शिष्टस्तत्त्वविद्भवन् स्तबकः। साध्वग्रभवन एव स्याद्यदि लक्ष्म्यास्तदा स्तनत्वमियात् ॥ १६५५ ॥ ___ स्तबकः गुच्छः स्तबकशब्दश्च । बकवृत्तिं 'अधोदृष्टिनेंकतिकस्स्वार्थस्साधनतत्परः, इत्यायुक्तां बकवृत्तिं बकेत्यारकवर्णद्वयस्थितिं च । उज्झित्या त्यक्त्वा शिष्टः आचारशीलः तत्त्ववित् तत्त्वज्ञश्च भवन् । पक्षे शिष्टः उर्वरितः यः स्तः स्त इत्याकारकवर्णसमुदयो यस्य तथाभूतस्स्न् ब क वर्णलोपे स्तकारमात्रावशिष्ट इत्यर्थः । साधूनां सात्त्विकानां रम्यवस्तूनां वा अग्रे भवनं स्थितिः यस्य स तथोक्त एव । पक्षे साधु यथा तथा अग्रभवः चरमश्रयमाणः नः नकारः यस्य स तथोक्त एव स्याद्यदि तदा लक्ष्म्याः स्तनत्वं इयात् स्तनजन्म प्राप्नया. दित्यर्थः । स्तबकशब्दः बकवर्णलोपेन अघसाने नवर्णघटनेन च स्तन इति निष्पद्यत इति भावः। अत्र स्तबकस्य बकवृत्तिपरित्यागादिपूर्वकसाध्वग्रभवनत्वतर्कणं लक्ष्मीस्तनत्वप्राप्तितर्कणसाधनम् । श्लेषादिकं तु पूर्वेभ्यो विशेषः ॥ यथावा- . जननि मम स्तुत्या त्वं तनुया यदि च दरमन्तरामोदम् । सिद्धयेदामोदरपदमथ मम नास्त्यत्र विशयलेशोऽपि ॥ १६५६ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy