SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ संभावनासरः (६६) 143 यथावासितकिरणकिरणनिकरव्यतिकरतो द्रावितस्तुषारगिरिः। घनसारसारमसृणो यदि तुलयेनाथ तव कृपासारम् ॥ १६५१ ॥ । पत्राथे स्तोतुः कोटिवदनत्वादितर्कणं भगवदेकगुणमहिमकोटितमांशतर्कणसाधनम् । द्वितीये तुषारगिरेश्चन्द्रकरद्रवीभूतत्वादितर्कणं भगवत्कृपासारतुलनाहतातर्कणसाधनम् ॥ यथावाकर्मानुगुणफलप्रदभत्रनुरोधश्रमोऽम्ब तव नो चेत् । धनिदीनविभागकथादूरमिदं श्रीमदेव भुवनं स्यात् ।। १६५२ ॥ अथावा अहमेव यदि विधाता जातु भवेयं हरे भवकृपया । खलवदनगहननिपतनविसंस्थुलां न रचयेय ननु वाणीम् ॥ १६५३ ॥ यथावा यदि तादृशशेषत्वं सिध्येन्मम तर्हि कथमपीशीय। लावण्यविभवमच्युत तव वक्तुं श्रोतुमीक्षितुं वाऽपि ॥ १६५४ ॥ ___ तादृशशेषत्वमिति। शेषत्वं तादृशेति विशिंषतोऽयमभिप्रावः यद्यप्यधुनाऽपि स्वाभाविकं भगवदनन्याहशेषत्वमस्ति तथा
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy