SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 142 अलङ्कारमणिहारे प्राचीनकृतप्रौढोक्त्युदाहरणे यथा तमालेषु श्यामलिमातिशयार्थ श्यामलिमाधिकरणीभूतकालिन्दीसंबन्ध उद्भाव्यते तथा हेयगुणेषु मिथ्यात्वातिशयसिद्धये मिथ्यात्वाधिकरणकोनविंशसंख्याकपुराणाादेसंबन्ध इत्यस्यापि सुवचत्वात् । यदिच मिथ्याध्यवसितिरेवालंकारान्तरं स्यात् सत्याध्यवसितिरपि तथा स्यादिला. पादयता रसगङ्गाधरकृता हरिश्चन्द्रेण संजताः प्रगीता धर्मसूनुना। खेलन्ति निगमोत्सङ्गे मातर्गङ्गे गुणास्तव ॥ इत्याद्युदाहृत्य अत्र हरिश्चन्द्रयुधिष्ठिरनिगमसंबन्धाद्गुणानां सत्यत्वं प्रतीयते । एवं मध्ये सुधासमुद्रस्य सितामयगृहोदरे। पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ॥ अत्रापि सुधासमुद्रादिसंबन्धात् उक्तिषु माधुर्यातिशयः प्रतीयमानः कस्यालङ्कारस्य गोचरः स्यात् । अतोऽलंकारान्तरं स्यात् । मम तु प्रौढोक्तैयव गतार्थतेत्युक्तम् ॥ इत्यलंकारमणिहारे प्रौढोक्तिसरः पञ्चषष्टितमः. अथ संभावनासरः (६६) संभावनं स्याद्यद्येवं स्यादित्यूहोऽन्यसिद्धये ॥ यत्र किंचित्तर्कणमन्यत्तर्कणसाधनं तत्संभावनम् ॥ मम कोटिवदनता स्याद्यदि पुरुषायुषमिदं च कोटिगुणम् । ईशीय हरे स्तोतं कोटितमांशं त्वदेकगुणभूम्नः ॥ १६५० ॥ यथा
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy