________________
अलंकार मणिहारे
स्वत्कृपया यद्दवकरः' इत्यादौ दर्शितः । अत्र वक्तव्यमन्यत्सर्वमुद्दाहरणालंकारनिरूपणावसरे दर्शितमिति नात्र प्रतायते । मत्र हि प्रतिज्ञाहेत्ववयवयोरिव आकाङ्क्षाक्रमप्राप्तं समर्थ्य समर्थकवा - क्ययोः पौर्वापर्यमिति न मन्तव्यम् । न ह्यत्र समर्थकं समर्थ्या. नुपपत्त्युन्मीलितायामाकाङ्गायां सत्यामेवाभिधीयत इत्यस्ति निय मः । अनुपपत्तेरभावेऽपि प्रतीतिवैशद्यार्थी कविभिस्तस्याभिधानात् । एवं काव्यलिङ्गेऽपि । एवं च तयोर्वैपरीत्येऽपि न दोषः ॥
138
यथावा
सरिदधिपे शिखरिणि वा सदृशं वर्षति धनाघनस्सलिलम् । अवधीरितनिम्नोन्नतविभागमच्युत भवादृशौदार्यम् ॥१६४२ ॥
1
अत्र पूर्वार्धगत एव विशेषः उत्तरार्धगते सामान्ये प्रस्तुत समर्थकः ॥
इत्यलंकारमणिहारे अर्थान्तरन्याससरस्त्रिषष्टितमः.
...
-
अथ विकस्वरालंकारसरः (६४)
सामान्येन विशेषस्य क्रियते यत्समर्थनम् । पुनस्तस्य विशेषेण स विकस्वर ईर्यते ॥
कस्यचिद्विशेषस्य समर्थनं सामान्येन विधाय तत्प्रसिद्धाव परितुष्यता कविना पुनर्विशेषेण तत्समर्थनमुपमानरीत्या अर्थान्तर न्यासविधया वा क्रियते स विकस्वरो नामालंकारः ॥