SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अर्थान्तरन्याससरः (६१) 135 हे कृष्ण! कं पुरस्कुर्वन् पूजयन् आश्रयनित्यर्थः। मूर्धन्यः सकलभुवनशिरोमान्यः यः आकारः स्वरूपं तं भजतीति तथोक्तो भवसि । न कस्यचिदपि पुरस्कारेण त्वं मूर्धन्याकारभाक् किंतु स्वभावत एवेति भावः । पक्षे हे कृष्णेति कृष्णशब्दस्यैव संबोधनम् । त्वं कं कवर्ण पुरस्कुर्वन् मुखतः कुवन् मूर्धन्याः मूर्धस्थानकाः ऋकारषकारणकाराः 'ऋटु रषाणां मूर्धा' इत्यनुशासनात् । ते च अकारश्च मूर्धन्याकाराः तान् भजतीति तथोक्तः भवसि संबुद्धचन्तकृष्णशब्दस्य ककारऋकारषकारणकाराकारभाक्त्वात्तथोक्तिः । अत्रापि पूर्ववदेव । श्लेषचमत्कारस्तु विशेषः ॥ समर्थ्यसमर्थकयोरुभयोरपि प्रकृतत्वेऽप्ययं दृश्यते । यथादुर्लभमिह भविता श्रीवल्लभ किमु मे त्वदनुगृहीतस्य । त्वत्कृपया यदर्वीकरोऽपि भूभृद्वरेण्य एवासीत् ॥ १६३७ ॥ दर्वीकरः शेषः सूदश्च । भूभृद्वरेण्यः गिरिराजः राजमुख्यश्च । अत्र समर्थ्यसमर्थकयोईयोरपि प्रकृतत्वम् । एवमग्रेऽपि॥ यथावा'रक्षेरिति वरणकृतोऽच्युत विदघवंशमेव मम मुख्यम् । तं शरणकृतं रचयेन हीयते जात्वपि त्वदीयजनः ॥ १६३८ ॥ हे अच्युत! रक्षेरिति गोपायिता भवेरिति वरणकृतः त्वां वृतवतः मम वंशं कुलमेव मुख्यं श्रेष्ठं विदधत्सन् ‘लक्षणहे
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy