SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 126 अलंकारमणिहारे . भ्रमरोऽपि तिर्यजन्तुरपि कामुकोपीति वा 'भ्रमरः कामुके भृङ्गे' इति मेदिनी। तव पदाब्जे लग्नस्सन् अभ्रमं अन्यत्र भ्रमणं अभ्रान्ति वा एत्य अमरो भवति देवो भवति । खल्विति प्रसिद्धौ । पक्षे भ्रमरशब्दः अभ्रममित्यत्र अभ्रं अं इति च्छेदः । अविद्य. मानो भ्रः भ्रवर्णो यस्य तं भ्रंशितभ्रवणमिति यावत् अं अवर्ण एत्यभ्रवर्णस्थाने अकारं प्राप्येत्यर्थः । अमरः अभूत् उक्तरीत्या भ्रमरशब्दः अमरशब्दोऽभूदित्यर्थः । अत्रापि पूर्वदेव सर्वमनुसन्धेयम् ॥ यथावा अपि पामरस्तवाङ्घावुपजातरुचिस्त्वया कृतोऽपापः । लभतेऽमरत्वमच्युत न भजेत्किं वा त्वदाश्रितोऽभीष्टम् ॥ १६२१ ॥ हे अच्युत! इंदं संबोधनं विवक्षितपापहरणसाभप्रायम् । यथा र्मयते अतिपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् । भूयस्तपस्वी भवति पङ्क्तिपावनपावनः ॥ इति । तव अछ। उपजातरुचिः पामरः नीचोऽपि त्वया अपापः कृतः निर्धूताखिलपूर्वोत्तराघः कृतस्सन् अमरत्वं यत्र पूर्वे साध्यास्सन्ति देवाः' इत्युक्तप्रकारेण देवत्वं मुक्तत्वमिति यावत् लभते । पक्षे पामरशब्दः त्वया पं आप्नोतीति पापः। कर्मण्यण् । नपापः अपापः पवरणरहितः कृत इति यावत्। अमरत्वं अमर शब्दत्वं लभते इत्यर्थः॥ यथावा आद्यन्तप्राप्तजयं मध्येऽपिच लेशतोऽप्यवि.
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy