________________
अर्थान्तरन्याससरः (६३)
117
एव, पक्षे मन्दसंज्ञा एव ‘मन्दोतीक्ष्णे च मूर्खे च स्वैरे चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे शनौ ' इति मेदिनी । उलूकारूढानामीप्सितसिद्धयर्थ यतमानानामपि कुतो महाभाग्यलाभ इति भावः । अमीषु श्रीस्तनेत्यादिषु त्रिदाहर. णेष्वपि श्लेपोत्तम्भितविषमालकारसंकीर्णत्वं विशेषः ॥
यथावा
पुष्करमम्ब पदा तव निष्कासितमपि रमे त्वदाधारतया । पुरमासीत्तव महता तिरस्कृ. तोऽप्याश्रितोऽमुमयते हि शुभम् ॥ १६०६ ॥ __ हे अम्ब रसे ! पुष्कर कमलं तव पदा प्रादेन निष्कासित स्वविजिततया स्थानानिस्तारितापि त्वदाधारतया त्वदेकावल. म्बनतया त्वदधिष्ठानतया च तव पुरं गृहं आसीत् ‘अगारे नगरे पुरम्' इत्यमरः । पक्षे पुष्करमिति पदं निष्कासितं निगतः एक इति वर्णसमुदयो यस्मिन् कर्मणि तद्यथा भवति तथा आसितं उपवेशितं पुरमाप्तीदित्यर्थः । स्पष्ट मन्यत् । अत्रापि विशेषस्य सामान्येन साधर्येण समर्थनम् ॥
यथात्वय्यत्यादरवांश्चत्प्रत्याख्यातोऽपि चेतनो भगवन् । सुतरां प्रख्यातस्स्यात्त्वदादरो ह्यद्वितीयतां फलति ॥ १६०७ ॥
हे भगवन् ! त्वयति शेषः । प्रत्याख्यातः अभिभूतोऽपि चेतनः कश्चिताणी प्राह्लादिलिरिवेति भावः । त्वयि अत्या