SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ . 118 अलङ्कारमणिहारे दरवान् अविश्लथभक्तिमांश्चेत् सुतरां असहशतयेति यावत् । प्रख्यातस्स्यात् त्वदाश्रयः अद्वितीयतां कीादिभिरसदृशतां, पक्षे द्वितीयवर्णराहित्यं च फलाते हि । प्रत्याख्यातशब्दः अत्यादरघान् त्या इत्याकारकवणे आदरवान चत् तद्विश्लिष्टश्चेदिति यावत् प्रख्यातशब्दो भवतीत्यर्थान्तरम् ॥ यथावा तव तेजसि विद्वेषान्नाथ महारश्मयो रवेलब्ध्वा । अप्यश्मदशामभवन्महारयो वासना हि दुर्मोचा ॥ १६०८ ॥ महारश्मयः अश्मदशां प्रस्तरावस्थां लब्ध्वाऽपि महारय एव महाविद्विष एव अभवन् । पक्षे महारश्मय इति शब्दः अविद्यमानः श्म इति वर्णसमुदयो यस्य स तथाभूतः अश्मः तस्यदशां लब्ध्वा, अभवत् महारय इति छेदः । महारय इति निष्पनोऽभूदित्यर्थः। शिष्टं स्पष्टम् ॥ यथावा समुपनतेऽपि नदीनस्तव गाम्भीर्यादुपर्युपरि भने । व्यक्रियत नान्तरीदृङ्न विकृतिभाक्प्रक तिवैपरीत्येन ॥ १६०९ ॥ __ हे भगवनिति लभ्यते, तस्यैव प्रकृतत्वात् । नदीनः सरित्पतिः। अदीन इत्यप्युपस्कार्यम् । तव गाम्भीर्यात हेतुभूनात् उपर्युपरि पदेपदे भङ्गे स्वस्य परिभवे, पक्षे उपर्युपरि ऊोर्ध्वभाग एव भङ्गे तरङ्गे जात्यभिप्रायकमेकवचनम् । समुपनतेऽपि
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy