SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अन्तर याससाः (६३) 113 113 अथार्थान्तरन्याससरः (६३) समर्थनं विशेषस्य सामान्येनास्य तेन वा । आहुरर्थान्तरन्यासं साधम्र्येणेतरेण वा ॥ विशेषस्य सामान्येन सामान्यस्य विशेषेण वा समर्थनमर्थान्तरन्यासः। अर्थान्तरस्य विशेषस्य सामान्यस्य वा समर्थक तया न्यास इत्यन्वर्थोऽयम् । समर्थनं च इदमेवमनेव वा स्यादिति संदेहस्य प्रतिबन्धकमिदमित्यमेवेत्यवधारणं, निश्चय इति यावत् । तञ्च द्विविधमपि साधर्येण वैधम्र्येण चेति पुनोिवेधः । तत्र प्रकतयोस्सामान्यावशेषयोस्समर्थवत्वं अप्रकृतयोर्विशेषसामान्धयोस्समर्थकत्वं प्रायशो दृश्यते ॥ .. - यथा-- स्यालो हरेरितीन्दर्वालोऽपि जडोऽपि हन्त कुटिलोऽपि । ध्रियते शिवेन शिरसा महदनुबन्धो हि मान्यताहेतुः ।। १५९९ ॥ अत्र प्राथमिकचरणत्रितयेनोक्तो विशेषस्तुरीय चरणोक्तसामान्येनाप्रकृतेन साधण समर्थ्यते ॥ यथावाघनसारस्तिलकस्स्तान्मगनाशिस्तिलकितः कथं हरिणा । अथवा प्रभुस्स्वतन्त्रो यदिच्छति करोति • तनिरोद्धा कः ॥ १६०० ॥ ALANKARA-III. 15
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy