SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ गाथा और दोहा-भेवों के उदाहरण १०. मदकल: मनुमितगुरवो विंशतिर्लघवः सन्ति यदा च । मदकलनामाऽसौ भवेदित्थं शेष उवाच ॥ १०॥ ११. पयोधरः नाम पयोधर इति भवेदतिरविगुरवस्सन्ति । न्यस्ता श्राकृतिसम्मिता लघवो यत्र भवन्ति ॥ ११ ॥ १२. चल: लघवश्च चतुर्विंशतिगुरवो द्वादश यत्र । स्युः फणिगणपतिरिति वदति चलनामाऽसावत्र ॥१२॥ १३. वानरः यदा रसयममितलघवश्च । एकादश गुरवो नाम्ना वानर इह तदा फणिनायकभणितश्च ॥ १३॥ १४. त्रिकल: वसुयममितलघवो यदा दश गुरवश्च भवन्ति । तदा विशिष्य त्रिकल इति नाम बुधा निगदन्ति ॥ १४ ॥ १५. कच्छपः लघवो द्विगुणिततिथिमिता गुरवो नव यदि सन्ति । नाम्ना कच्छप इति भवति सुधियो नियतमुशन्ति ॥ १५॥ १६. मत्स्यः यदा व सुमितगुरवस्सन्ति । रदपरिमितलघवो भवति मत्स्य इह खलु तदा विबुधा इति कथयन्ति ॥ १६ ॥ १७. शार्दूलः श्रतिगणपरिमितलघव इह नगमितगुरवो यत्र । फणिगणपतिपरिभणित इति शार्दूलः स्यात्तत्र ॥ १७॥ १८. अहिवरः रसगुणपरिमितलघव इह रसमितगुरवो यहि । हिवर इति खलु नामतः फणिपतिभणितस्तर्हि ॥ १८ ॥ १६. व्याघ्रः वसुगुणपरिमितलघव इह शरमितगुरवश्चापि । व्याघ्रक इति भवति सनियममहिगणपतिनाऽलापि ॥ १६ ॥ [ ५१७
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy