________________
गाथा और दोहा-भेवों के उदाहरण
१०. मदकल:
मनुमितगुरवो विंशतिर्लघवः सन्ति यदा च । मदकलनामाऽसौ भवेदित्थं शेष उवाच ॥ १०॥ ११. पयोधरः
नाम पयोधर इति भवेदतिरविगुरवस्सन्ति । न्यस्ता श्राकृतिसम्मिता लघवो यत्र भवन्ति ॥ ११ ॥ १२. चल:
लघवश्च
चतुर्विंशतिगुरवो द्वादश यत्र ।
स्युः फणिगणपतिरिति वदति चलनामाऽसावत्र ॥१२॥
१३. वानरः
यदा रसयममितलघवश्च ।
एकादश गुरवो नाम्ना वानर इह तदा फणिनायकभणितश्च ॥ १३॥ १४. त्रिकल:
वसुयममितलघवो यदा दश गुरवश्च भवन्ति । तदा विशिष्य त्रिकल इति नाम बुधा निगदन्ति ॥ १४ ॥
१५. कच्छपः
लघवो द्विगुणिततिथिमिता गुरवो नव यदि सन्ति । नाम्ना कच्छप इति भवति सुधियो नियतमुशन्ति ॥ १५॥
१६. मत्स्यः
यदा व सुमितगुरवस्सन्ति ।
रदपरिमितलघवो भवति मत्स्य इह खलु तदा विबुधा इति कथयन्ति ॥ १६ ॥ १७. शार्दूलः
श्रतिगणपरिमितलघव इह नगमितगुरवो यत्र । फणिगणपतिपरिभणित इति शार्दूलः स्यात्तत्र ॥ १७॥ १८. अहिवरः
रसगुणपरिमितलघव इह रसमितगुरवो यहि । हिवर इति खलु नामतः फणिपतिभणितस्तर्हि ॥ १८ ॥
१६. व्याघ्रः
वसुगुणपरिमितलघव इह शरमितगुरवश्चापि । व्याघ्रक इति भवति सनियममहिगणपतिनाऽलापि ॥ १६ ॥
[ ५१७