SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ ५१८ ] वृत्तमौक्तिक-षष्ठ परिशिष्ट २०. विडालः गगनजलधिमितलघव इह जलनिधिमितगुरवश्च । प्रभवति यदि फणिपतिभणित इति नाम विडालश्च ॥२०॥ २१. श्वा यदि यमयुगमितलघव इह गुणपरिमितगुरुकाणि । श्वा फणिपतिगुरुमतिभिरिति भवति सनियममभाणि ॥२१॥ २२. उदुम्बरः, उन्दुरुश्च द्विगुरुजलधियुगलघुभिरिह नियमिततनुरनुभवति । फणिपतिरिति तत उन्दुरुः सुनियतकृतयति भवति ।।२२।। २३. सर्पः शशिगुरुरसयुगमितलघुभिरथ कृततनुरिह लसति । फणिगणपतिरधिकृतविरति सर्प इति समभिलषति ॥२३॥ २४. शशधरम् वसुजलनिधिपरिमितलघुभिरभिनियमिततनु भवति । शशधरमिदमिति नियतयति फणिगणपतिरनुभवति ।।२४।।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy