SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ वृत्तमौक्तिक-षष्ठ परिशिष्ट www ८. गौरी सप्ताग्निमिता वर्णा नखमितगुरवो घनोन्मिता लघवः । यत्र स्युः किल सार्या तर्हि भवेन्नामतो गौरी ॥८॥ ६. धात्री, रात्री च वसुगुणतुल्या वर्णा गुरवो लघवो यदातिधृतितुल्याः । फणिपप्रोक्ता सार्या भवति तदा नामतो धात्री ॥६॥ १०. चूर्णा नवगुणपरिमितवर्णा धृतिमितदीर्घा भवन्ति चेद्धस्वाः । प्रकृतिमिता यदि सार्या प्रोक्ता नाम्ना तदा चूर्णा ।।१०।। ११. छाया द्विगुणितनखमितवर्णा घनमितदीर्घा भवन्ति चेद्धस्वाः । विकृतिमिता यदि सार्या कथिता नाम्ना तदा छाया ॥११॥ १२. कान्तिः शशियुगपरिमितवर्णा अष्टिप्रमिता भवन्ति चेद्गुरवः । शरकृतिपरिमितलघवो नाम्ना सार्या भवेत् कान्तिः ।।१२।। १३. महामाया यमयुगपरिमितवर्णास्तिथिमितगुरवश्च भोन्मिता लघवः । सार्या भवति तदानीं फणिना कथिता महामाया ।।१३।। १४. कोत्तिः गुणयुगपरिमितवर्णा मनुमितगुरवो नवाश्विमितलघवः । स्युर्यदि यत्र च सार्या फणिना कथिता तदा कीत्तिः ॥१४।। १५. सिद्धा श्रुतियुगपरिमितवर्णा अतिरवितुल्या भवन्ति चेद्गुरवः । शशधरगुणमितलघवः प्रभवति सा नामतस्सिद्धा ॥१५॥ १६. मानिनी, मनोरमा च शरयुगपरिमितवर्णा रविमितगुरवश्च देवमितलघवः । यदि फणिगणपतिभणिता सार्या खलु मानिनी ज्ञेया ।।१६।। १७. रामा रसयुगपरिमितवर्णाः शिवमितगुरवो भवन्ति यदि नियतम् । शरगुणपरिमितलघवो यत्र भवति सोदिता रामा ॥१७॥
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy