SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ गाय वा प्रतिक्रिया षष्ठ परिशिष्ट गाथा एवं दोहा भेदों के उदाहरण गाथा-भेदों के उदाहरण १. लक्ष्मीः यत्रार्यायां वर्णास्त्रिशत्संख्या लघुत्रयं तत्र । दीर्घास्तारातुल्याश्चेत्स्युः प्रोक्ता तदा लक्ष्मीः ॥१॥ २. ऋद्धिः यत्रार्यायां वर्णा एकत्रिशन्मिता यदा पञ्च । लघवः षड्विंशत्या दीर्घा ऋद्धिः समा नाम्ना ॥२॥ ३. बुद्धिः यत्रार्यायां वर्णा दन्तैस्तुल्या भवन्ति चेद् दीर्घाः । तत्त्वैस्सप्तलघूनां नाम्ना बुद्धिस्तदा भवति ॥३॥ ४. लज्जा यत्रार्यायां वर्णा देवैस्तुल्या जिनोन्मिता गुरवः । नवलघवश्चेत्तत्र प्रोक्ता नाम्ना तदा लज्जा ॥४॥ ५. विद्या वर्णा वेदाग्निमिता गुरवो रामाश्विनिर्मिता यत्र । रुद्रमिता लघवश्चेन्नाम्ना विद्या तदा आर्या ।।५।। ६. क्षमा बाणाग्निमिता वर्णा आकृतितुल्यास्तु यत्र गुरवस्स्युः । ह्रस्वा विश्वनियमिता प्रोक्ता नाम्ना क्षमा सार्या ॥६॥ ७. वही षत्रिशन्मितवर्णाः प्रकृतिमिताः सम्भवन्ति चेद् दीर्घाः । बाणेन्दुमिता लघवः कथिता सार्या तदा देही ॥७॥ २ वृत्तमौक्तिक में गाथा और दोहा छन्द के प्रस्तार-भेद से नाम एवं संक्षेप में लक्षण प्राप्त हैं किन्तु इन भेदों के उदाहरण प्राप्त नहीं हैं अतः वाग्वल्लभ-ग्रन्थ से, इनके लक्षणयुक्त उदाहरण यहाँ प्रस्तुत किये जा रहे हैं।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy