SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ मात्रापताका-प्रकरणम् प्रथ मात्रापताका दत्त्वोद्दिष्टवदङ्कान् वामावर्तेन लोपयेवन्त्ये । प्रवशिष्टो वै योऽङ्कस्ततोऽभवत् पङ्क्तिसञ्चारः [॥६७॥] अत्र उद्दिष्टाङ्काः १।२।३।५।८ इत्यादयः प्रागुक्तास्तेषु द्विकापेक्षया वामस्थ एकः तयोर्योगे ३ इति त्रिके पंक्तित्यागः, द्विकाधस्त्रिकः तदधः ४, तदधः ६, तदध: ७, तदधः ९ । पुनः, उद्दिष्टाङ्कः ५ विकत्रिकयोोगे जातः, तदधः ८ उद्दिष्टास्तस्य पंक्तित्यागः । पञ्चकाधःस्थितेः तदधोऽधः १०।११।१२; पुनः पंक्ती १३, एवं षट्कलस्य पताका । तस्यां त्रिक-पचञ्कयो एकस्य चतुःकस्य उद्दिष्टे लोपात्-प्रदर्शनात् त्रिषु गुरुषु प्रथमरूपस्थेषु एकस्यैव लोपः । एतावता २।३।४।६। ७।६ रूपाणि द्विगुरूणि, पञ्चकादनन्तर उद्दिष्टे ६।७ अङ्कयो.पात् द्विगुरुलोपेन जातानि ५।८।१०।११।१२ रूपाणि एकगुरूणि इत्यर्थः, एकं १३ सर्वलघुरूपम् । एवं सर्वत्र पताका प्रागेव न्यासेन दर्शिता-उदाहृता दशमात्रिकस्य ९८ पूर्णरूपैः । चतुःकले न्यासः पञ्चकलपताका
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy