________________
३५६ ]
वृत्त मौक्तिक - दुर्गमबोध
मात्रा सूचीमेरु सेसनागगरुरसंवादे जानीयात् ३०००२७७० ।
एककलस्य एकं रूपं-सर्वलघु तदेव । द्विकलस्य द्वे रूपे - एकं गुरु 5 रूपं, द्वितीयं ल-द्वयम् । त्रिकलस्य रूपाणि ३, द्वे एकगुरुके, एकं त्रिलघुकम् । चतु:कले - एक सर्वगुरु, त्रीणि द्विगुरूणि, एकं सर्वलं एवं ५ । पञ्चकले च त्रीणि द्विगुरूणि, चत्वारि एकगुरूणि, एकं सर्वलं एवं ८ । षट्कले - एकं सर्वगुरुरूपं, षट् रूपाणि द्विगुरूणि, पंचरूपाणि एकगुरूणि, एकं सर्वलं, एवं १३ । सप्तकले - चत्वारि त्रिगुरूणि, दश द्विगुरूणि, षट् एकगुरूणि, एकं सर्वलं, एवं सर्वाणि २१ । अष्टकले - एकं सर्वगुरु, दश त्रिगुरूणि १५ द्विगुरूणि, सप्त एकगुरूणि, एकं सर्व लं, एवं सर्वाणि ३४ ।
७
७
८४०,
१० & ८ ६ ५ ૪ ३ २ १ १ २ ३ ४ ५ ६ ८ ε १ अत्र '१० एकुं दश' इति । ततः पुनर्दशानां नवतिर्गुणने ६०, तत्र द्वाभ्यां भागे ४५, ततः ४५ अष्टगुणे ३६०, तत्र ३ भागे लब्धं १२० तेषां सप्तगुणत्वे तत्र ४ भागे लब्धं २१०, तेषां षड्गुणत्वे १२६०, तत्र पञ्चभिर्भागे लब्धं २५२, तेषां पञ्चगुणत्वे १२६० लब्धं तत्र षड्भिर्भागे २१०, तेषां चतुर्गुणत्वे ८४०, सप्तभिर्भागे लब्धं १२०, तेषां त्रिगुणत्वे ३६०, तत्र ८ भागे लब्धं ४५ तेषां द्विगुणत्वे ६०, तत्र ε भागे लब्धं १०, तत्राप्येकगुणने तदेव १०, तत्र एकेन भागे लब्धं १ । एवं मेर्वङ्काः सिद्धाः १।१०।४५।१२०/२१०।२५२।२१०।१२०४५।१०।१ इति ।
इति मात्रामेरु-प्रकरणम् ।
चिनान्तर्गतोऽयमंशः वस्तुतस्तु वर्णमेरुप्रकरणे पत्राङ्क ३४५ स्थ- वर्णमे रुचित्रेऽन्तिमकोष्ठेन सम्बद्धोऽस्ति ।