________________
३५८ ]
वृत्तमौक्तिक - दुर्गमबोध
विषमकले पञ्चकलस्य अष्टरूपाणि । तत्र ११२१४ रूपाणि द्विगुरूणि, ५|३| ६।७ रूपाणि त्रिकस्य एकस्य लोपात् एकगुरुलोपेन एकगुरुकानि ।
चतुः कले एकं सर्वगुरुकं, २|३|४ रूपाणि एकलोपात् एकगुरूणि, पञ्चमं सर्वलम् । इति पताकाकरणम् ।
समाङ्कमात्रायां, विषमे तु लोपं प्राप्तोऽङ्कः परोद्दिष्टाङ्काधः स्थाप्य एकलोपे । सप्तकले तत एव लुप्तस्त्रिकः पञ्चकाधः त्रिकाधः, परेपि षडाद्याः सप्तदशान्ता अष्टकषोडशवर्जा उद्दिष्टद्विकाधः ४ ६ इत्यङ्कद्वयमेव त्रिगुरुक- एकलघुरूपज्ञापकम् । उद्दिष्टपञ्चकाध: ३ | ६ | ७|१० इत्यादीनि रूपाणि द्विगुरुक - त्रिलघुरूपाणि । पुनः त्रयोदशोद्दिष्टाङ्काधः ८।१६।१८।१६।२० एकगुरु- पञ्चलघुरूपाणि । एकं २१ रूपं सर्वलघुकम् ।
पञ्चकलेपि १।२।४ द्विगुरु - एक लघूनि, ५।३।६।७ एकगुरु- त्रिलघूनि, ८ सर्वलम् ।
मात्रापताका
उद्दिट्ठा सरिका थप्पहु, वामावत्ते परलइ लुप्पहु ।
एक लोपे इक गुरु जाण, दुइ तिणि लोपे दुइ तिणि जाण । मत्तपताका पिंगल गाव, जे पाइ तापर हि मेलाव ।।
चतु:कले ५ भेद
१ २
३
૪
५
१।२१४, रूपद्वयं द्विगुरु
५।३।६।७ एकगुरु
अष्टमं सर्वलघु
[ प्राकृतपैङ्गलम् परि १, पद्य ४८ ]
द्वि- त्रि- चतुर्थानि एकगुरूणि
१
पञ्चकले ८ भेद
२ ५
४
३
६
७
८