SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ३५८ ] वृत्तमौक्तिक - दुर्गमबोध विषमकले पञ्चकलस्य अष्टरूपाणि । तत्र ११२१४ रूपाणि द्विगुरूणि, ५|३| ६।७ रूपाणि त्रिकस्य एकस्य लोपात् एकगुरुलोपेन एकगुरुकानि । चतुः कले एकं सर्वगुरुकं, २|३|४ रूपाणि एकलोपात् एकगुरूणि, पञ्चमं सर्वलम् । इति पताकाकरणम् । समाङ्कमात्रायां, विषमे तु लोपं प्राप्तोऽङ्कः परोद्दिष्टाङ्काधः स्थाप्य एकलोपे । सप्तकले तत एव लुप्तस्त्रिकः पञ्चकाधः त्रिकाधः, परेपि षडाद्याः सप्तदशान्ता अष्टकषोडशवर्जा उद्दिष्टद्विकाधः ४ ६ इत्यङ्कद्वयमेव त्रिगुरुक- एकलघुरूपज्ञापकम् । उद्दिष्टपञ्चकाध: ३ | ६ | ७|१० इत्यादीनि रूपाणि द्विगुरुक - त्रिलघुरूपाणि । पुनः त्रयोदशोद्दिष्टाङ्काधः ८।१६।१८।१६।२० एकगुरु- पञ्चलघुरूपाणि । एकं २१ रूपं सर्वलघुकम् । पञ्चकलेपि १।२।४ द्विगुरु - एक लघूनि, ५।३।६।७ एकगुरु- त्रिलघूनि, ८ सर्वलम् । मात्रापताका उद्दिट्ठा सरिका थप्पहु, वामावत्ते परलइ लुप्पहु । एक लोपे इक गुरु जाण, दुइ तिणि लोपे दुइ तिणि जाण । मत्तपताका पिंगल गाव, जे पाइ तापर हि मेलाव ।। चतु:कले ५ भेद १ २ ३ ૪ ५ १।२१४, रूपद्वयं द्विगुरु ५।३।६।७ एकगुरु अष्टमं सर्वलघु [ प्राकृतपैङ्गलम् परि १, पद्य ४८ ] द्वि- त्रि- चतुर्थानि एकगुरूणि १ पञ्चकले ८ भेद २ ५ ४ ३ ६ ७ ८
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy