SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ३४२ ] वृत्तमौक्तिक-दुर्गमबोध ननु अत्र पञ्चके त्रयोदशस्थानीयत्रिकस्य भागात् पञ्चकाधो गः, पूर्वत्रिकलोपः, अग्रे १,२ अनयोरधः कलाद्वयमिति कथं न क्रियते ? इति चेत्, न, दशमरूपापत्तेः । परस्य १० अङ्कस्य पूर्वस्मिन् १३ अङ्क भागाधिकारात् पूर्वत्रिके भागश्चेत् सम्भवति तदाऽयं विधियुक्तः । यद्यपि त्रयोदशस्थानीयत्रिकस्य परस्य पूर्वस्मिन् पञ्चके भागसम्भवः, परं मध्येष्टकलोपेन व्यवधानान्नायं विधिर्घटते । यद्यपि सप्तकले दशमे रूपे अयमेव विधि श्यते, तथापि सप्तकले पूर्वपूर्व पञ्चकलं तस्याष्टरूपाणि प्रथमतोऽतिक्रान्तानि शेष ६।१०।११ इति षट्कलस्य तृतीयं रूपं प्रश्ने प्राप्तं, तच्च । ऽ । ऽ ईदृशमिति, तद्भङ्गापत्तेरानीयमध्वाप्रध्वरः । षट्कलेपि तादृग् रूपं चतुःकले स्वपूर्वपूर्वे तृतीयरूपे । । । ईदृशे प्रान्ते गुरुदानात् सिद्धम् । चतुःकलेपि द्विकलवत् रूपद्वये प्रान्ते गुरुणाधिकेप्यतीते त्रिकलस्य प्रथमं रूपं प्राप्तं, चतुःकलापेक्षया तृतीयं, तत्रान्ते लघोरधिकारात् प्रश्ने ।। ईदृशस्यैव सिद्धेः। स्वपूर्वपूर्वस्य कलाप्रमाणे, गोऽन्तः स्वपूर्वस्य कलाप्रमाणे। लोऽन्तो विचिन्त्येति निवेद्यमेवं, छन्दोविदा पृष्टमिहेऽष्टरूपम् ॥ न? सव्व कला कारिज्जसु, पुव्व जुयल सरि अंका दिज्जसु । पुच्छिल अंक मेटावहु सेख, उवरिल अंक लोपि के लेख ।। जत्थ जत्थ पाविज्जह भाग, एह कहें फुर पिंगलनाग । परमत्ता लेइ गुरुताइ, जत लेवेहु तत लेवेहु आइ । नष्टाङ्के कल्पयेद् भागं समभागे लघुर्भवेत् । दत्त्वकं विषमे भागे कार्यस्तत्र गुरुर्भवेत् ॥ [वाणीभूषणम्, परि० १, पद्य ३५) अथ सिलमिली [शाल्मली] प्रस्तारः गुरु पढम हिट्ठ ठाणं, लहुया परि ठवहु अप्पबुद्धेण । सरिसा सरिसा पंती, उव्वरिया गुरु-लहू देहु ।। इति मात्रानष्टं न्यासः।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy