SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ वर्णोद्दिष्ट - नष्ट-प्रकरणम् अथ वर्णोs[?] द्दि ] ष्टरूपज्ञानमाह द्विगुणानङ्कान् दत्त्वा वर्णोपरि लघुशिरः स्थितानङ्कान् । प्रङ्कन पूरयित्वा वर्णोद्दिष्टं विजानीयात् [ ।। ५५ ।।] अस्यार्थः सोदाहरणः । यथा, ।ऽ।ऽ इदं चतुरक्षरे छन्दसि कतमं रूपम् ? इति, उद्दिष्टे द्विगुणा प्रङ्का उपरि देयाः १ २४८ इति न्यासे लघूपरि १,४ 1 S 1 S मेलने ५, तत्र सैककरणे षष्ठं रूपं इत्युद्देश्यम् । उद्दिष्टे वर्णोपरि दत्त्वा द्विगुणक्रमेणाङ्कम् । एकं लघुवर्णा दत्त्वोद्दिष्टं विजानीयात् ॥ [ ? ]ष्टज्ञानमपि श्राह - [ वाणीभूषणम्, परि० १. पद्य ३४ ] नष्टे पृष्टे भागः कर्त्तव्यः पुष्टसंख्यायाः । समभागे लं कुर्याद् विषमे दत्त्वैकमानयेद् गुरुकम् [ ।। ५६ ।।] यथा चतुरक्षरे छन्दसि षष्ठं रूपं कीदृशम् ? इति पृष्टे षण्णां भागोऽद्धं त्रयं एवं समभागात् लघुः प्राप्तः पुनस्त्रयाणामर्द्ध करणाभावात् सैककरणे ४, तदर्द्धे २ एवं गुरुः प्राप्तः, द्वयस्यार्द्ध १ एवं लघु प्राप्तः, तस्याप्यर्द्धासम्भवात् संककरणे २ तदर्धे १ एवं गुरुप्राप्तिः । जातं । 515 एवं इ ( ? न ) ष्टरूपज्ञानम् । इति वर्णोद्दिष्टनष्टप्रकरणम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy