________________
वर्णमर्कटी यथा
३२० ]
प्रभेदः
१६ | ३२ । ६४ | १२८ | २५६ | ५१२ | १०२४ । २०४८ | ४०६६ | ८१९२
मात्राः | ३ | १२ | ३६ | १६ | २४० | ५७६ / १३४४ | ३०७२ | ६९१२ / १५३६० | ३३७६२ |७३७२८१५९७४४
वर्णाः |
२ | ८
| २४ । ६४ ! १६. | ३८४ | ८६६ | २०४८ ! ४६०८ | १०२४० | २२५२८ |४६१५२ १०६४६६
वृत्तमौक्तिक-धात्तिक-दुष्करोद्धार
गुरवः | १ | ४ . | १२ | ३२ / ८० | १९२ | ४४८ | १०२४ | २३०४ | ५१२० | ११२६४ |२४५७६ ५३२४८
लघवः | १ | ४ | १२ | ३२ | ८० | १९२ | ४४८ | १०२४ / २३०४, ५१२० | ११२६४ २४५७६ / ५३२४८ इति त्रयोदशवर्णा मर्कटी । एवमन्यापि वर्णमर्कटी समुन्नेया । पंचमः प्रत्ययो वर्णमर्कटिकाख्यः ।
इति श्रीमन्नन्दनन्दनचरणारविन्दमकरन्दास्वादमोदमानमानसचञ्चरीकालङ्कारिकचक्रचूडा
मणि-छन्दःशास्त्रपरमाचार्य-साहित्यार्णवकर्णधार-श्रीलक्ष्मीनाथभट्टारकविरचिते श्रीवृत्तमौक्तिक-वात्तिक-दुष्करोद्धारे एकाक्षरादि
षड्विंशत्यक्षरावधिवर्णप्रस्तारेषु वर्णमर्कटीप्रस्तारोद्धारो
नाम दशमो विधामः॥१०॥