________________
९-१०. नवम-वाम विधाम
उट्टवणिका यथा
HIS ISI ISI 12• ___ us iss [१०]
॥ ॥ ॥ s [१०]
IS 151 115 151 s 83) मात्रा ५७. अक्षर ४३ ।
एवमन्येष्वपि विषमवृत्तेषु गुरुलघुज्ञानप्रकार ऊहनीय: सुबुद्धिभिर्ग्रन्थविस्तरभयान्नेहास्माभिः प्रपञ्च्यत इति सर्वं चतुरस्रम् ।
वृत्तस्थगुरुलघूनां युगपज्ज्ञानं न जायते येषाम् ।
तेषां तदवगमार्थे सुकरोपायो मया रचितः ॥ १॥ इति श्रीमन्नन्दनन्दनचरणारविन्दमकरन्दास्वादमोदमानमानसचञ्चरीकालङ्कारिकचक्रघूममणि-साहित्यार्णवकर्णधार-छन्दःशास्त्रपरमाचार्य-श्रीलक्ष्मीनाथभट्टारकविरचिते श्रीवृत्तमौक्तिकवात्तिकदुष्करोद्वारे वृत्तजातिसमार्चसमविषमसमस्तप्रस्तारेषु तत्तवृत्तस्थगुरुलघुसंख्याज्ञान
प्रकारसमुद्वारो नाम नवमो विश्रामः॥६॥
दशमो विश्रामः
अथ पञ्चमप्रत्ययस्वरूपां वर्णमर्कटीमाह-'मर्कटी लिख्यते' इत्यादिना श्लोकषट्केन
मर्कटी लिख्यते वर्णप्रस्तारस्यातिदुर्गमा । कोष्ठमक्षरसंख्यातं पङ्क्ती रचय षट् तथा ॥ ७० ॥ प्रथमायामाधादीन् दद्यादकांश्च सर्वकोष्ठेषु । अपरायां तु द्विगुणानक्षरसंख्येषु तेष्वेव ।। ७१ ॥ प्रादिपंक्तिस्थितरविभाव्य परपंक्तिगान् । प्रांश्चतुर्थपंक्तिस्थकोष्ठकानपि पूरयेत् ॥ ७२ ॥ पूरयेत् षष्ठपञ्चम्यावस्तुर्याङ्कसम्भवः । एकीकृत्य चतुर्थस्थ-पञ्चमस्थाङ्ककान् सुधीः ॥ ७३ ।।