SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ३१६ ] वृत्तमौक्तिक-वात्तिक-दुष्करोद्धार pawana उट्टवणिका यथा SIL SS5 115 SSS isi SSS IS SHI SSI !!! Ssi SSS पूर्वाद्धे ३० मात्रा, उत्तरार्द्ध २७ मात्रा । माशा ५७, अक्षर ३६ । एवमेवापरास्वपि जातिषु गुरुलघुज्ञानप्रकार ऊहनीय इत्युपदेशः । एवमेव अर्द्धसमवृत्तेऽपि प्रथम-तृतीयविषमपादे द्वितीयचतुर्थसमपादे च सहचरि कथयामि ते रहस्यं, न खलु कदाचन तद्गृहं वजेथाः । इह विष-विषमागिरः सखीनां, सकपटचाटुतराः पुरस्सरन्ति । इति पुष्पिताग्राभिधाने छन्दस्य[ष्ट]षष्टिकलात्मके ६८ पिण्डे छन्दोक्षरसंख्यां पञ्चाशदात्मकां ५० लुम्पेत् । एवं लोपे सति अष्टादश १८ गुरवोऽवशिष्यन्ते, परिशेषाद् द्वात्रिंशल्लघवोऽपि ३२ तत्र वर्तन्त इत्यर्द्धसमवृत्तस्थगुरुलघुज्ञानप्रकारः। .. उट्टवणिका यथा ॥ ॥ sis iss [१२] III ISI 151 SISS 188) III 1. SIS IS [88] III ISI ISI SISS [83] १८ गुरु, ३२ लघु, अक्षर ५० । एवमन्येष्वप्यर्द्धसमवृत्तस्थगुरुलघुज्ञानप्रकारः । एवमन्येष्वप्यर्द्धसमवृत्तेषूदा. हरणमूह्यं इत्युपदिश्यते । तथा च भिन्नचिह्नचतुष्पादे विषमवृत्तेऽपि विललास गोपरमणीषु तरणितनयातटे हरिः। वंशमधरदले कलयन् . . वनिताजनेन निभृतं निरीक्षितः । इत्युद्गताभिधाने छन्दसि सप्तपञ्चाशत् ५७ कलात्मके पिण्डे छन्दोऽक्षरसंख्यां त्रयश्चत्वारिंशदात्मिकां ४३ लुम्पेत् । एवमक्षरसंख्यायां लुप्तायां सत्यां चतुर्दशगुरवोऽवशिष्यन्ते । परिशेषाद् ऊनत्रिशल्लघवोपि २६ विज्ञेया । इति विषमवृत्तस्थगुरुलघुज्ञानप्रकारः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy