SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ .... चतुर्थ विभाम [३०१ आयातीति षड्विंशतिवर्णप्रस्तारपर्यन्तं विषमस्थलेषु एकैकं दत्त्वा गुरुर्लेख्य इति संक्षेपः । सर्वमिदमतिमञ्जुलवजुलवर्णनष्टमिति शिवम् । वर्णानां नष्टम् Isis । । । ७ तथैव द्वितीयप्रत्ययः। इति श्रीमन्नन्दनन्दनचरणारविन्दमकरन्दास्वादमोदमानमानसबञ्चरीकालङ्कारिकचकचूडा मणिसाहित्यार्णवकर्णधार-छन्दःशास्त्रपरमाचार्यश्रीलक्ष्मीनाथभट्टारकविरचिते श्रीवृत्तमौक्तिकवात्तिकदुष्करोद्धारवर्णमस्तार नष्टगणसमुद्धारो नाम चतुर्थो विश्रामः ॥४॥
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy