________________
.... चतुर्थ विभाम
[३०१
आयातीति षड्विंशतिवर्णप्रस्तारपर्यन्तं विषमस्थलेषु एकैकं दत्त्वा गुरुर्लेख्य इति संक्षेपः । सर्वमिदमतिमञ्जुलवजुलवर्णनष्टमिति शिवम् ।
वर्णानां नष्टम् Isis । । ।
७ तथैव द्वितीयप्रत्ययः।
इति श्रीमन्नन्दनन्दनचरणारविन्दमकरन्दास्वादमोदमानमानसबञ्चरीकालङ्कारिकचकचूडा
मणिसाहित्यार्णवकर्णधार-छन्दःशास्त्रपरमाचार्यश्रीलक्ष्मीनाथभट्टारकविरचिते श्रीवृत्तमौक्तिकवात्तिकदुष्करोद्धारवर्णमस्तार
नष्टगणसमुद्धारो नाम चतुर्थो विश्रामः ॥४॥