SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ प०८-81 ग्रन्थकृतप्रशस्ति [ २६१ याते दिवं सुतनये विनयोपपन्ने, श्रीचन्द्रशेखरकवौ किल तत्प्रबन्धः । विच्छेदमाप भुवि तद्वचसैव सार्द्ध, पूर्णीकृतश्च स हि जीवनहेतवेऽस्य ।। ८ ।। श्रीवृत्तमौक्तिकमिदं लक्ष्मीनाथेन पूरितं यत्नात् । जीयादाचन्द्रार्क जीवातुर्जीवलोकस्य ॥ ६ ॥ श्री: इत्यालङ्कारिकचऋचूडामणि-छन्दःशास्त्र'परमाचार्य-सकलोपनिषद्रहस्यार्णवकर्णधार-श्रीलक्ष्मीनाथभट्टात्मज-कवि चन्द्रशेखरभट्टविरचिते श्रीवृत्तमौक्तिके पिङ्गलवात्तिके वर्णवृत्ताख्यो द्वितीयः परिच्छेवः ।। श्रीः समाप्तश्चायं वात्तिके द्वितीयः खण्डः । श्रीकृष्णायानन्तशक्तये नमः । श्रीरस्तु । समाप्तमिदं श्रीवृत्तमौक्तिकं नाम पिङ्गलवात्तिकम् । शुभमस्तु । संवत् १६९० समये श्रावनवदि ११ रवौ शुभदिने लिखितं शुभस्थाने अर्गलपुरनगरे लालमनिमिश्रेण । शुभम् । इदं प्रन्थसंख्या ३८५०॥ + १. ख. छन्दःशास्त्रे। २. ख. कविशेखरश्री। ३. ख. द्वितीयखण्डः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy