SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकृत्-प्रशस्तिः दुस्थीभूतमिमं जलाशयमधिस्थित्वा नयान्तं क्वचि मोहान्धीकृतगोव्रज मनसिजस्फूर्जद्विषंज्वालया। गर्वाग्नि पदपद्मयुग्मवलननिर्वाप्य सर्वात्मना, त्वं निर्वासय मन्मनोह्रदगतं दुर्वासनाकालियम् ॥१॥ यहोर्मण्डलचण्डमन्दरतटीनिष्पेषणालोडिता, दैत्याम्भोनिधयो विनाशमगमन्निस्सारभूता भुवि । कालिन्दीतटगन्धसिन्धुरममु लीलाशतैर्बन्धुरै' राभीरीनिकुरुम्बभीतिशमनं वन्दे गभीराशयम् ॥२॥ नि:कामतुच्छीकृतकामधाम श्रव्यस्फुरन्नाम जगल्ललाम । उद्दामचिन्ताशतदामबद्ध, ___ श्रीराम मामुद्धर वामबुद्धिम् ॥३॥ श्रीचन्द्रशेखरकृते रुचिरतरे वृत्तमौक्तिकेऽमुष्मिन् । अक्षरवृत्तविधायकखण्डस्सम्पूर्णतामगमत् ॥ ४॥ लक्ष्मीनाथसुभट्टवर्य इति यो वासिष्ठवंशोद्भव स्तत्सूनुः कविचन्द्रशेखर इति प्रख्यातकीर्तिभुवि । बालानां सुखबोधहेतुमतुलं सच्छन्दसां मन्दिरं, स्पष्टार्थं वरवृत्तमौक्तिकमिति ग्रन्थं मुदा निर्ममे ॥ ५॥ रसमुनिरसचन्द्रै विते (१६७६) वैक्रमेऽब्दे, सितदलकलितेऽस्मिन्कात्तिके पौर्णमास्याम् । प्रतिविमलमतिः श्रीचन्द्रमौलिवितेने, रुचिरतरमपूर्व मौक्तिकं वृत्तपूर्वम् ॥ ६ ॥ छन्दःशास्त्रपयोनिधिलोपामुद्रापति पितरम् । श्रीमल्लक्ष्मीनाथं सकलागमपारगं वन्दे ॥ ७॥ १. स. बन्धुरा । २. ख. भातिशमनं। ३. ख. पिगन्तरं।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy