________________
ग्रन्थकृत्-प्रशस्तिः
दुस्थीभूतमिमं जलाशयमधिस्थित्वा नयान्तं क्वचि
मोहान्धीकृतगोव्रज मनसिजस्फूर्जद्विषंज्वालया। गर्वाग्नि पदपद्मयुग्मवलननिर्वाप्य सर्वात्मना,
त्वं निर्वासय मन्मनोह्रदगतं दुर्वासनाकालियम् ॥१॥ यहोर्मण्डलचण्डमन्दरतटीनिष्पेषणालोडिता,
दैत्याम्भोनिधयो विनाशमगमन्निस्सारभूता भुवि । कालिन्दीतटगन्धसिन्धुरममु लीलाशतैर्बन्धुरै'
राभीरीनिकुरुम्बभीतिशमनं वन्दे गभीराशयम् ॥२॥ नि:कामतुच्छीकृतकामधाम
श्रव्यस्फुरन्नाम जगल्ललाम । उद्दामचिन्ताशतदामबद्ध,
___ श्रीराम मामुद्धर वामबुद्धिम् ॥३॥ श्रीचन्द्रशेखरकृते रुचिरतरे वृत्तमौक्तिकेऽमुष्मिन् ।
अक्षरवृत्तविधायकखण्डस्सम्पूर्णतामगमत् ॥ ४॥ लक्ष्मीनाथसुभट्टवर्य इति यो वासिष्ठवंशोद्भव
स्तत्सूनुः कविचन्द्रशेखर इति प्रख्यातकीर्तिभुवि । बालानां सुखबोधहेतुमतुलं सच्छन्दसां मन्दिरं,
स्पष्टार्थं वरवृत्तमौक्तिकमिति ग्रन्थं मुदा निर्ममे ॥ ५॥
रसमुनिरसचन्द्रै विते (१६७६) वैक्रमेऽब्दे, सितदलकलितेऽस्मिन्कात्तिके पौर्णमास्याम् । प्रतिविमलमतिः श्रीचन्द्रमौलिवितेने, रुचिरतरमपूर्व मौक्तिकं वृत्तपूर्वम् ॥ ६ ॥ छन्दःशास्त्रपयोनिधिलोपामुद्रापति पितरम् । श्रीमल्लक्ष्मीनाथं सकलागमपारगं वन्दे ॥ ७॥
१. स. बन्धुरा । २. ख. भातिशमनं। ३. ख. पिगन्तरं।