________________
वृत्तनोक्तिक - द्वितीयखण्ड
[प० २७-४०
पाइन्ता पिङ्गाले तु स्यात् कमलं तदनन्तरम् । बिम्बवृत्तं ततः प्रोक्तं लोमरं तदनन्तरम्]' |॥ २७ ॥ भुजगशिशुसृतावृत्तं मणिमध्यं तसः स्मृतम् । भुजङ्गसङ्गता च स्यात् ततः सुललितं स्मृतम् ॥ २८ ॥ प्रस्तारगत्या चात्रास्य नेत्रचन्द्रशरैरपि (५१२) । भेदा नवाक्षरे शिष्टाः सूचनीयाः सुबुद्धिभिः ।। २९ ॥ अथ पंक्त्यर्णके पूर्व गोपालः परिकीर्तितः । संयुतं कथितं पश्चात् ततश्चम्पकमालिका ।। ३० ।। क्वचिद् रुक्मवती धेयं क्वचिद् रूपवतीति च । ततः सारवती च* स्यात् सुषमा तदनन्तरम् ।। ३१॥ ततोऽमृतगतिः प्रोक्ता मत्ता स्यात्तदनन्तरम् । पूर्वमुक्ताऽमृतगतिः सा चेद् यमकिता भवेत् ।। ३२॥ प्रतिपादं । तदोक्तैषा त्वरिताऽनन्तरं गतिः । मनोरमं ततः प्रोक्तमन्यत्र च मनोरमा ।। ३३ ।। ततो ललित-पूर्व तु गतीति समुदीरितम् । प्रस्तारान्त्यं सर्वलधुवृत्तमत्यन्तसुन्दरम् ॥ ३४॥ प्रस्तारगत्या भेदाः स्युः तत्त्वाकाशात्मसंख्यकाः (१०२४) । दशाक्षरेऽपरे भेदाः सूच्याः प्रस्तार्य पण्डितः ।। ३५ ॥ अथ रुद्राक्षरे पूर्व मालतीवृत्तमीरितम् । ततो बन्धुः समाख्यातो ह्यन्यत्र दोधकं भवेत् ।। ३६ ॥ ततस्तु सुमुखीवृत्तं शालिनी स्यादनन्तरम् । वातोर्मी तदनु प्रोक्ता छन्दःशास्त्रविशारदैः ॥ ३७॥ परस्परं चैतयोश्चेत् पादा एकत्रयोजिताः । तदोपजातिनामानो भेदास्ते च चतुर्दश ॥ ३८॥ ततो दमनकं प्रोक्तं चण्डिका तदनन्तरम् । सेनिका श्रेणिका चेति तथा नामान्तरं क्वचित् ॥ ३६ ।। नाममात्रे परं भेदः फलतो न तु किञ्चन । इन्द्रवज्रा ततः प्रोक्ता ततश्चोपेन्द्रपूर्विका ॥ ४०॥
१. [-कोष्ठगतोंशो नास्ति क. ख. प्रतौ। २ ख. 'ततः सारवती च' नास्ति । ३. क. खाकारः। ४. ख, तु।