________________
१२. अनुक्रमणी - प्रकरण
मनोहरमतः परम् ।
हरिगीतं ' ततः प्रोक्तं हरिगीता ततः प्रोक्ता यतिभेदेन या स्थिता ॥ २८ ॥ अथ त्रिभङ्गी छन्दः स्यात् ततो दुर्मिलका भवेत् । हीरच्छन्दस्ततः प्रोक्तमथो जनहरं मतम् ॥ २६ ॥ ततः स्मरगृहं छन्दो मरहट्ठा ततः स्मृता । पद्मावतीप्रकरणं चतुर्थमिह कीर्त्तितम् ॥ ३० ॥ सर्वयाख्यं प्रकरणं पञ्चमं परिकीर्त्यते । तत्र पूर्वं सवैयाख्यं छन्दः स्यादतिसुन्दरम् ।। ३१ ।। भेदास्तस्यापि कथिता रससंख्या मनोहराः । ततो घनाक्षरं वृत्तमतिसुन्दरमीरितम् ॥ ३२ ॥ पञ्चमं तु प्रकरणं सवैयाख्यमिहोदितम् । अथो गलितकाख्यं तु षष्ठं प्रकरणं भवेत् ॥ ३३ ॥ पूर्वं गलितकं तत्र ततो विगलितं मतम् । अथ सङ्गलितं ज्ञेयमतः सुन्दर-पूर्वकम् ।। ३४ ।। भूषणोपपदं तच्च मुखपूर्वं ततः विलम्बितामलितकं समपूर्वं ततो
प० २८-४० ]
द्वितीयं समपूर्वं चापरं सङ्गलितं अथापरं गलितकं
लम्बितापूर्वकं
ललिता पूर्वकं मालागलितकं
विक्षिप्तिकागलितकं ततो विषमतापूर्व
मुग्धमालागलितकमथोद्गलितकं भवेत् । षष्ठं गलितकस्यैतत् प्रोक्तं प्रकरणं शिवम् || ३८ ॥ रन्ध्रसूर्याश्वसंख्यातं (७६) मात्रावृत्तमिहोदितम् । सप्रभेदं
वसुद्वन्द्व - शतद्वय - ( २८८ ) मुदीरितम् ।। ३६ ।। तथा प्रकरणं चात्र रससंख्यं प्रकीर्त्तितम् । मात्रावृत्तस्य खण्डोऽयं प्रथमः परिकीर्तितः ॥ ४० ॥
इति प्रथमखण्डानुक्रमणिका ।
१. हरगीतं ख. । २. क. रससंख्या ।
स्मृतम् ।
मतम् ।। ३५ ।।
ततः ।
भवेत् ॥ ३६ ॥
-
ततः ।
ततः ।। ३७ ।।
[ २७५