SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ प० २ १०. खण्डावली-प्रकरण । २६९ w सुन्दरीजनमोहनमन्मथ चन्दनद्रवरज्यदुरःस्थल नन्दनालयशीलितसद्गुणवृन्द कच्छपरूपसमुद्धृतमन्दराचलवाहभुजार्गलकन्दलीकृतसारसमर्थ पुरन्दरेण चिरं परिवेषितः' नन्दिनाथसमञ्चितदिव्यक-२ लिन्दशैलसुताजलजन्यरविन्दकाननकोषकदम्बमिलिन्दशावक निर्जरनायक वृन्दया सह कल्पितकौतुक दन्दशूकफणावलिगञ्जन चन्द्रिकोज्ज्वलनिर्गलितामृतबिन्दुदुर्दिनसूनृतसार मुकुन्ददेव कृपाल दशि (दृशि) त्वयि किं दुरापमिहास्ति ममेश्वर किं दयावरुणालय दुर्जननिन्दयापि जगत्त्रयवल्लभ ! कन्दनीलिमदेहमहः कुरुविन्दरखण्डजपाकुसुमस्फुरद् इन्द्रगोपकबन्धुरिताधर चन्द्रकाद्भुतपिञ्छशिरस्तदरिन्दम स्वमति दयसे यदि विन्दते सुखमेन जनस्तव बन्दिवद्गुणगानकरं ध्रुवमिन्दयन् विदितो गरुडध्वज नन्दयन्निजयासनयानय नन्दगोपकुमार जयीभव । देव ! १. ख. परिषेवितः। २. ख. दिक्क । ३. ख. कृपालु। ४. ख. मेव। ..
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy