SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ तत्र दशमं खण्डावली -प्रकरणम् श्रथ खण्डावली आशी:पद्यं यदाद्यन्तयोः ' स्यात् खण्डावली त्वसौ । विनैव विरुदं नानागणभेदैरनेकधा ॥ १ ॥ १. अथ तामरसं खण्डावली पदे चेद् रगणः सौ च लघुद्वयनिवेशनम् । तदा तामरसं नाम साधारणमते भवेत् ॥ २ ॥ [ व्या० ] अनयोः कारिकयोरयमर्थः । यदा कलिकाया श्राद्यन्तयोः विरुदं विनैव श्राशी:पद्य भवति तदा नानागणभेदैरनेकधा श्रसौ खण्डावली स्यादित्यन्वयः । किञ्च तत्र पदे चेत् रगणो भवति, श्रथ च सौ-सगणौ भवतः, ततो लघुद्वयनिवेशनं- लघुद्वयस्थापनं चेत् स्यात्तदा साधारणमते स्वेच्छाकलाविन्यासलक्षणे तामरसं इति नाम खण्डावली भवतीति वाक्यार्थः । १-२ ॥ यथा कलक्वणितवंशिका विकलनागरीसागरी भवद्विषमशायक द्विगुणवृद्धिशुभ्रद्युति । पतङ्गतनयातटी-वननटी- भवद्विग्रहं, १. ख. पदाद्यन्तयोः । नवीन घन मण्डलीरुचिरमाविरास्तां महः || देव ! जय वंशीरवोल्लास ! जय वृन्दावनप्रिय ! | जय कृष्ण ! कृपाशील! जय लीलासुधाम्बुधे ! ।। वीर ! छन्दसामपि दुर्गमसन्ततमिन्दुबिम्ब समान शुभानन ! मन्दहासविकस्वरसुन्दर ! कुन्दको रकदन्तरुचिद्रज !
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy