________________
तत्र
दशमं खण्डावली -प्रकरणम्
श्रथ खण्डावली
आशी:पद्यं यदाद्यन्तयोः ' स्यात् खण्डावली त्वसौ । विनैव विरुदं नानागणभेदैरनेकधा ॥ १ ॥
१. अथ तामरसं खण्डावली
पदे चेद् रगणः सौ च लघुद्वयनिवेशनम् । तदा तामरसं नाम साधारणमते भवेत् ॥ २ ॥
[ व्या० ] अनयोः कारिकयोरयमर्थः । यदा कलिकाया श्राद्यन्तयोः विरुदं विनैव श्राशी:पद्य भवति तदा नानागणभेदैरनेकधा श्रसौ खण्डावली स्यादित्यन्वयः । किञ्च तत्र पदे चेत् रगणो भवति, श्रथ च सौ-सगणौ भवतः, ततो लघुद्वयनिवेशनं- लघुद्वयस्थापनं चेत् स्यात्तदा साधारणमते स्वेच्छाकलाविन्यासलक्षणे तामरसं इति नाम खण्डावली भवतीति
वाक्यार्थः । १-२ ॥
यथा
कलक्वणितवंशिका विकलनागरीसागरी
भवद्विषमशायक द्विगुणवृद्धिशुभ्रद्युति ।
पतङ्गतनयातटी-वननटी- भवद्विग्रहं,
१. ख. पदाद्यन्तयोः ।
नवीन घन मण्डलीरुचिरमाविरास्तां महः || देव !
जय वंशीरवोल्लास ! जय वृन्दावनप्रिय ! | जय कृष्ण ! कृपाशील! जय लीलासुधाम्बुधे ! ।। वीर !
छन्दसामपि दुर्गमसन्ततमिन्दुबिम्ब समान शुभानन ! मन्दहासविकस्वरसुन्दर ! कुन्दको रकदन्तरुचिद्रज !