SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ प०१८ - १६ ] ६. विरुदावली-प्रकरण [२६७ [व्या०] इति, सार्द्धन श्लोकेन विरुदावलीलक्षणे कस्यचिन्मतं उपन्यस्यति । क्वचित्तकस्यांश्चित् कलिकायां-कलिकास्थाने गद्यमेवोभयत्र केवलं सविरुदं वा भवतीतीष्यते । किञ्च, आद्यन्तयोः-कलिकाविरुदयोः, प्राशीःप्रधान-पाशीर्वादोपलक्षित पद्यमतिसुमनोहरं भवतीति च' ॥१७॥ [व्या०] कियन्त्यः कलिकाः, कियन्तश्च श्लोकाः कार्या इत्यपेक्षायामुच्यते - त्रिचतुःपञ्चकलिकाः स्वेच्छया कर्तव्याः । श्लोका अपि तावन्त एव हि स्वेच्छयैव विधेया इत्युपदेशः । एतत् सर्वं यथास्थानमस्माभिः समुदाहृतम् ।। १८ ॥ [व्या०] सुगमम् ॥१८॥ विरुदावलीपाठफलमुपदिशति-- रम्यया विरुदावल्या प्रोक्तलक्षणयुक्तया । स्तूयमानः प्रमुदितः श्रीगोविन्दः प्रसीदति ।। १६ ।। . सूयमानः प्रो श्री:४ इति श्रीवृत्तमौक्तिके वात्तिके विरुदावली प्रकरणं नवमम् ॥६॥ १. ख. 'च' नास्ति । २. स्व. इत्युपेक्षायामुच्यते । ३. गोवि. वासुदेवः। ४. स.. 'श्री' नारति।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy