________________
प०१८ - १६ ]
६. विरुदावली-प्रकरण
[२६७
[व्या०] इति, सार्द्धन श्लोकेन विरुदावलीलक्षणे कस्यचिन्मतं उपन्यस्यति । क्वचित्तकस्यांश्चित् कलिकायां-कलिकास्थाने गद्यमेवोभयत्र केवलं सविरुदं वा भवतीतीष्यते । किञ्च, आद्यन्तयोः-कलिकाविरुदयोः, प्राशीःप्रधान-पाशीर्वादोपलक्षित पद्यमतिसुमनोहरं भवतीति च' ॥१७॥
[व्या०] कियन्त्यः कलिकाः, कियन्तश्च श्लोकाः कार्या इत्यपेक्षायामुच्यते - त्रिचतुःपञ्चकलिकाः स्वेच्छया कर्तव्याः । श्लोका अपि तावन्त एव हि स्वेच्छयैव विधेया
इत्युपदेशः ।
एतत् सर्वं यथास्थानमस्माभिः समुदाहृतम् ।। १८ ॥ [व्या०] सुगमम् ॥१८॥ विरुदावलीपाठफलमुपदिशति--
रम्यया विरुदावल्या प्रोक्तलक्षणयुक्तया । स्तूयमानः प्रमुदितः श्रीगोविन्दः प्रसीदति ।। १६ ।।
. सूयमानः प्रो
श्री:४
इति श्रीवृत्तमौक्तिके वात्तिके विरुदावली
प्रकरणं नवमम् ॥६॥
१. ख. 'च' नास्ति । २. स्व. इत्युपेक्षायामुच्यते । ३. गोवि. वासुदेवः। ४. स.. 'श्री' नारति।