________________
प०१०-११ ]
६. विरुदावली - प्रकरण
नटनघटनलसदगवरकटक
सकनकमरकतमयनवकटक ॥ १ ॥
इति पञ्चदशाक्षरी सर्वलघुका कलिका ।
श्रथ षोडशाक्षरी सर्वलघुका कलिका कपटरुदितनटदकठिनपदतटविघटितदधिघट निबिडित सुशकट रुचितुलितपुरटपटलरुचिरपट - घटितविपुलकट' कुटिलचिकुरघट । विदुहितृनिकट लुठदजठरजटविटपनिचितवटतटपटुतरनटनिजविलसितहरुविच टितसुविकटचटुलदनुजभट जय युवतिषु शठ । धीर !
स्फुटनायकम्बदण्डित द्रढिमोड्डामर दुष्टकुण्डली । जय गोष्ठकुटुम्ब संवृतस्त्वमिडा डिम्बकदम्ब डुम्बक ॥
रशनमुखर सुखरनखर
दशन शिखर - विजितशिखर ।
वीर !
[ २६५
विवृत विविधबाधे भ्रान्तिवेगादगाधे,
धवलित' भवपूरे मज्जतो मेऽविदूरे । प्रशरणगणबन्धो हा कृपाकौमुदीन्दो,
. सकृदकृतविलम्बं देहि हस्तावलम्बम् ॥ नामानि प्रणयेन ते सुकृतिनां तन्वन्ति तुण्डोत्सवं,
धामानि प्रथयन्ति हन्त जलदश्यामानि नेत्राञ्जनम् । सामानि श्रुतिशष्कुलीं मुरलिकाजातान्यलंकुर्वते,
कामा निर्वृतचेतसा मिह विभो ! नाशापि नः शोभते ॥ इति षोडशाक्षरी सर्वलघुका कलिका | ३ |
१. गोवि. विपुलघट । २. गोवि. जरठजट । ३. गोवि. चटुलवनुजघट । घटितोडामर । ५. गोवि. बलवति । ६. गोवि. हे ।
४. क.