SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ प०१०-११ ] ६. विरुदावली - प्रकरण नटनघटनलसदगवरकटक सकनकमरकतमयनवकटक ॥ १ ॥ इति पञ्चदशाक्षरी सर्वलघुका कलिका । श्रथ षोडशाक्षरी सर्वलघुका कलिका कपटरुदितनटदकठिनपदतटविघटितदधिघट निबिडित सुशकट रुचितुलितपुरटपटलरुचिरपट - घटितविपुलकट' कुटिलचिकुरघट । विदुहितृनिकट लुठदजठरजटविटपनिचितवटतटपटुतरनटनिजविलसितहरुविच टितसुविकटचटुलदनुजभट जय युवतिषु शठ । धीर ! स्फुटनायकम्बदण्डित द्रढिमोड्डामर दुष्टकुण्डली । जय गोष्ठकुटुम्ब संवृतस्त्वमिडा डिम्बकदम्ब डुम्बक ॥ रशनमुखर सुखरनखर दशन शिखर - विजितशिखर । वीर ! [ २६५ विवृत विविधबाधे भ्रान्तिवेगादगाधे, धवलित' भवपूरे मज्जतो मेऽविदूरे । प्रशरणगणबन्धो हा कृपाकौमुदीन्दो, . सकृदकृतविलम्बं देहि हस्तावलम्बम् ॥ नामानि प्रणयेन ते सुकृतिनां तन्वन्ति तुण्डोत्सवं, धामानि प्रथयन्ति हन्त जलदश्यामानि नेत्राञ्जनम् । सामानि श्रुतिशष्कुलीं मुरलिकाजातान्यलंकुर्वते, कामा निर्वृतचेतसा मिह विभो ! नाशापि नः शोभते ॥ इति षोडशाक्षरी सर्वलघुका कलिका | ३ | १. गोवि. विपुलघट । २. गोवि. जरठजट । ३. गोवि. चटुलवनुजघट । घटितोडामर । ५. गोवि. बलवति । ६. गोवि. हे । ४. क.
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy