________________
प०७-६]
६. विरुदावली - प्रकरण
[ २६३
लदिवकृपेक्षित लु वदलक्षित । एधितवल्लव ऐन्दवकुलभव ॥ ३ ॥ प्रोजःस्फूजित प्रोग्र्यविवर्जित । अंसविशङ्कट अष्टापदपट ॥ ४ ॥
इति षोडशस्वरादयः।
अथ कादयः पञ्चवर्गाः कङ्कणयुतकर खण्डितखलवर' । गतिजितकुञ्जर घनघुसृणाकर' ॥ ५ ॥ डुतमुरलीरत चलचिल्लीलत। छलितसतीशत जलजोद्भवनत ॥ ६॥ झषवरकुण्डल नोयितदल। टङ्कितभूधर ठसमाननवर ॥ ७॥ डमरघटाहर ढक्कितकरतल । णखरधृताचल तरलविलोचन ।। ८ ।।। थूत्कृतखञ्जन दनुजविमर्दन । धवलावर्द्धन नन्दसुखास्पद ।। ६ ।। पङ्कजसमपद फणिनुतिमोदित । बन्धुविनोदित भङ्गुरितालक ॥ १० ॥ मञ्जुलमालकइति कादिपञ्चवर्गाः।
अथ यादयः
-यष्टिलसभुज रम्यमुखाम्बुज ललितविशारद ॥ ११ ॥ वल्लवरङ्गद शर्मदचेष्टित । षट्पदवेष्टित सरसीरुहधर ॥ १२ ॥ हलधरसोदर क्षणदगुणोत्कर ॥ १३ ॥
इति यादयः। . वीर।
१. क. खलधर। २. गोवि. घनघुसृणाम्बर। ३. गोवि. जलजोद्भवनुत । ४. गोवि. ठनिभाननवर।