SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ २६२ ] वृत्तमौक्तिक - द्वितीयखण्ड [प० ७-६ AAAAAna *अथ सम्बुद्धिः तनी तुघटितौ यत्र तत्सम्बोधनमीरितम् । एवं सम्बोधनान्तेयं विभक्तिः सप्तकीर्तिता ॥ ७ ॥ यथा स त्वं जय ! जय ! दुष्टप्रतिभय ! भक्तस्थितदय' ! लुप्तव्रजभय ! ।। ८ ।। वीर ! मित्रकुलोदित नर्मसुमोदित रञ्जितराधिक शर्मभराधिक । विरुदमिवम् धीर ! हंसोत्तमाभिलषिता सेवकचक्रेषु दर्शितोत्सेका । , मुरजयिनः कल्याणी करुणाकल्लोलिनी जयति । इति साप्तविभक्तिको कलिका । २. अक्ष अक्षमयी कलिका अकारादि-क्षकारान्त-मातृकारूपधारिणी। विष्णोः स्तुतिपरा सेयं, कलिकाऽक्षमयी मता ॥ ८ ॥ अत्र स्युस्तु रगाः सर्वे गणाः जगणवर्जिताः। मातृकावर्णघटिताः क्रमात् भगवतः स्तुतौ ।। ६ ॥ व्या०] अस्यार्थः- अत्राक्षमयी भगवतः स्तुतौ सर्वे तुरगाः-चतुष्कलाः कर्ण-द्विज़गण-भगणसगणाः, जगणजिता गणाः क्रमात् मातृकावर्णेषु यथायथं घटिताश्चेत् स्युस्तदा पूर्वोक्तविशेषणविशिष्टा सेयं अक्षमयी कलिका मता-सम्मता इति पूर्वश्लोकेन अन्वयः। मात्रावृत्ते तु 'चतुष्कलद्वयेनापि कलाजगणवर्जिताः' इत्यत्रैव उक्तत्वाद् अक्षमयीमात्रावृत्तमेवेति युक्तितः समुत्पश्यामः । सर्वत्र च मात्रावृत्तेष्वेव जगणस्य हेयत्वेन निर्देशाच्च । यथा मधुरेश ! माधुरीमय माधव मुरलीमतल्लिकामुग्ध । मम मदनमोहन मुदा मर्दय मनसो महामोहम् ।। अच्युत जय जय मार्त्तकृपामय । इन्द्रमखाईन ईतिविशातन ॥१॥ उज्ज्वलविभ्रम जितविक्रम। ऋद्धिधुरोधुर' ऋभुदयापर ॥ २ ॥ १. गोवि. भक्तस्थिरदय। २. गोवि. घुरोद्धर। *. चिह्नगतोऽशो नास्ति ख. प्रतौ ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy