________________
२६२ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[प०
७-६
AAAAAna
*अथ सम्बुद्धिः तनी तुघटितौ यत्र तत्सम्बोधनमीरितम् । एवं सम्बोधनान्तेयं विभक्तिः सप्तकीर्तिता ॥ ७ ॥
यथा
स त्वं जय ! जय ! दुष्टप्रतिभय ! भक्तस्थितदय' ! लुप्तव्रजभय ! ।। ८ ।।
वीर ! मित्रकुलोदित नर्मसुमोदित
रञ्जितराधिक शर्मभराधिक । विरुदमिवम्
धीर ! हंसोत्तमाभिलषिता सेवकचक्रेषु दर्शितोत्सेका । , मुरजयिनः कल्याणी करुणाकल्लोलिनी जयति ।
इति साप्तविभक्तिको कलिका ।
२. अक्ष अक्षमयी कलिका अकारादि-क्षकारान्त-मातृकारूपधारिणी। विष्णोः स्तुतिपरा सेयं, कलिकाऽक्षमयी मता ॥ ८ ॥ अत्र स्युस्तु रगाः सर्वे गणाः जगणवर्जिताः।
मातृकावर्णघटिताः क्रमात् भगवतः स्तुतौ ।। ६ ॥ व्या०] अस्यार्थः- अत्राक्षमयी भगवतः स्तुतौ सर्वे तुरगाः-चतुष्कलाः कर्ण-द्विज़गण-भगणसगणाः, जगणजिता गणाः क्रमात् मातृकावर्णेषु यथायथं घटिताश्चेत् स्युस्तदा पूर्वोक्तविशेषणविशिष्टा सेयं अक्षमयी कलिका मता-सम्मता इति पूर्वश्लोकेन अन्वयः। मात्रावृत्ते तु 'चतुष्कलद्वयेनापि कलाजगणवर्जिताः' इत्यत्रैव उक्तत्वाद् अक्षमयीमात्रावृत्तमेवेति युक्तितः समुत्पश्यामः । सर्वत्र च मात्रावृत्तेष्वेव जगणस्य हेयत्वेन निर्देशाच्च । यथा
मधुरेश ! माधुरीमय माधव मुरलीमतल्लिकामुग्ध । मम मदनमोहन मुदा मर्दय मनसो महामोहम् ।।
अच्युत जय जय मार्त्तकृपामय । इन्द्रमखाईन ईतिविशातन ॥१॥ उज्ज्वलविभ्रम जितविक्रम। ऋद्धिधुरोधुर' ऋभुदयापर ॥ २ ॥
१. गोवि. भक्तस्थिरदय। २. गोवि. घुरोद्धर। *. चिह्नगतोऽशो नास्ति ख. प्रतौ ।