________________
२५६ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[ प० ३-४
शिखरिवरदरीनिशान्तं प्रयान्तं सकान्तं विभान्तं
... नितान्तं च कान्तं प्रशान्तं कृतान्तं द्विषाम् । - दनुजहर भजाम्यनन्तं सुदन्तं नुदन्तं दृगन्तं
हसन्तं 'भजन्तं चरन्तं' भवन्तं सदा ।
वीर !
पीत्वा बिन्दुकणं मुकुन्द भवतः सौन्दर्यसिन्धोः सकृत्
___ कन्दर्पस्य वशं गता विमुमुहुः के वा न साध्वीगणाः । दूरे राज्यमयन्त्रितस्मितकला भ्रू वल्लरीताण्डवक्रीडापाङ्गतरङ्गितप्रभृतयः कुर्वन्तु ते विभ्रमाः ॥
चारुतट - रासनट गोपभट पीतपट पद्मकर दैत्यहर कुञ्जचर वीरवर नर्ममय कृष्ण जय
नाथ ! संसाराम्भसि दुस्तरोमिंगहने गम्भीरतापत्रयीकुम्भीरेण गृहीतमुग्रगतिना' क्रोशन्तमन्तर्भयात् । दीप्रेणाद्य सुदर्शनेन बिबुधक्लान्तिच्छिदाकारिणा, चिन्तासन्ततिरुद्ध मुद्धर हरे मच्चित्तदन्तीश्वरम् ।
इति सविरुदा दण्डकत्रिभङ्गी कलिका १॥
२. अथ सम्पूर्णा विदग्धत्रिभङ्गी कलिका प्रथापरा सम्पूर्णा विदग्धत्रिभङ्गी कलिका लक्ष्यते । यथा
युग्मे भङ्गस्तनौ त्र्युक्तो भौ चान्ते यत्र मित्रितौ । वसुसंख्यं परे ह्यत्र' पदे सा स्यात् त्रिभङ्गिका ।। ३ ।। विदग्धपूर्वा सम्पूर्णा कलिकाऽतिमनोहरा ।
प्राद्यान्ताशी:पद्ययुक्ता[व्या०] एतद् युक्तं भवति । यत्र पदे-यस्यां कलिकायां वा युग्मे-द्वितीयाक्षरे भङ्गो भवति । तथा तनौ-तगणनगणौ स्तः । तौ च युक्तौ-वारत्रयमुक्तौ चेत् । अन्ते–तना त्रयान्ते मित्रितौ
१. गोवि. वसन्तं भजन्तं । २. गोवि. मतिना। ३. ख. भवेद् यत्र। ४. ख तनत्रयान्ते।