________________
२५४ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० ३९
समदभुजगदमनचरण निखिलपशुपनिचयशरण' 'अमलकमलविशदचरण सकलदनुजविलयकरण मुदितमदिरमधुरनयन शिखरिकुहररचितशयन रमितपशुपयुवतिपटल मदनकलहघटनचटुल विषमदनुजनिवहमथन भुवनरसदविशदकथन कुमुदमृदुलविलसदमलहसितमधुरवदनकमल मधुपसदृशविचलदलक मसृणघुसृणकलिततिलक निभृतमुषितमथितकलश सततमजित मनसि विलस
धीर ! सखि! चातकजीवातुर्माधव सुरकेकिमण्डलोल्लासि । तव दैत्यहंसभयदं . शृङ्गाम्बुदर्जितं जयति ।।
पुरुषोत्तम वीरव्रत यमुनाद्भुततीरस्थित मुरलिध्वनिपूरक्रिय सुरभीव्रजनादप्रिय !
वीर !
जगतीसभावलम्ब: स तव जयत्यम्बुजाक्ष दो:स्तम्भः । रभसाद्विभेद दनुजान् प्रतापनृहरिर्यतोऽभ्युदितः ।।
सविरुदं कुसुममिदम् ॥३४॥ एते महाकलिकारूपस्य चण्डवृत्तस्य नवभिर्मता: प्रभेदाः। इत्येवं चतुस्त्रिशतिः ३४ प्रभेदाः । "इति श्रीवृत्तमौक्तिके विरुदावल्यां महाकलिकारूप-पुरुषोत्तमादिकुसुमान्त'
सविरुदमवान्तरं चण्डवृत्तप्रकरणं द्वितीयम् ।२।
। १. क. चरण । २-२. गोवि. पंक्तिद्वयं नास्ति । ३. ख. नवभिताः । ४.४. पंक्तिरिय नास्ति क. प्रतो।