SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ प० ३६ ] ६. विरुदावली - प्रकरण ग्रथित शिखिचन्द्र कस्फुट कुटिलकुन्तल श्रवणतट'सञ्चरन्मणिमकरकुण्डल प्रथित तव ताण्डवप्रकटगतिमण्डल द्विजकिरणधोरणीविजित सिलतण्डुल स्फुरित तव दाडिमीकुसुमयुतकर्णक छदनवरकाकलीहृतचटुलतर्णक प्रकटमिह मामके हृदि वससि माधव स्फुरसि ननु संततं सकलदिशि मामव धीर ! पुंनागस्तबकनिबद्ध केशजूट:, कोटरीकृतवर के किपक्षकूटः । पायान्मां मरकतमेदुरः स तन्वा, कालिन्दीतटविपिनप्रसूनधन्वा । प्रिय जय भर्गस्तुत रस सर्गस्थिर निज-वर्ग प्रवणित धीर ! दनुजवधू वैधव्यव्रत दीक्षा शिक्षणाचार्यः । स जयति विदूरपाती मुकुन्द तव शृङ्गनिर्घोषः । सविरुवं गुच्छाख्यं चण्डवृत्तम् ।३३। ३४. अथ कुसुमञ्चण्डवृत्तम् चतुभिर्नगणैर्यत्र पदं यमकितं भवेत् । अनन्तनेत्रप्रमितं कुसुमं तत्प्रकीर्तितम् ॥ ३६ ॥ [ २५३ [ व्या०] श्रनन्तं - शून्यं नेत्रं -द्वयं ताभ्यां प्रमितं - गणितं पदं यत्र तत्, विंशतिपदमित्यर्थः । शेषं सुगमम् ॥३६॥ यथा कुसुमनिकरनिचितचिकुर ' नखरविजितमणिजमुकुर सुभटपटमरमितमथुर विकटसमरनटनचतुर १. गोवि. श्रवणनट- । २. गोवि. प्रथितनव- । ३. गोवि. स्फुरितवरवाडिमीकुसुमयुग४-४. गोवि. पंक्तिद्वयं नास्ति । ५. क. नत्वा । ६. गोवि. रचितचिकुर । कर्णक |
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy