SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ २५२ ] वृत मौक्तिक - द्वितीयखण्ड धारय लोचनमंत्र सनातन धीर ! तुरगदनुसुताङ्गग्रावभेदे दधानः, कुलिशघटितटङ्काद्दण्ड विस्फूर्जितानि । तदुरु विकट दंष्ट्रोन्मु (मृ) ष्टकेयूरमुद्र:, प्रथयतु पटुतां वः कैशवो वामबाहुः । माधव विस्फुर दानवनिष्ठुर यौवतरञ्जित सौरभसञ्जित वीर ! पलितं करणी दशा प्रभो मुहुरन्धंकरणी च मां गता । सुभगं करणी कृपा शुभैर्न तवाढ्य करणी च मय्यभूत् ॥ सविरुदः कोरकोऽयम् ॥३२॥ ३३. श्रथ गुच्छकञ्चण्डवृत्तम् सौजनौ जलौ क्रमात् प्रयोजितौ बुधा यदा । तदा तु चण्डवृत्तकं विभावयन्तु गुच्छकम् ॥ ३७ ॥ [ व्या०] श्रयमर्थ:-- हे बुधाः ! यदा नसौ-नगणसगणौ, श्रथ च जनौ - जगणनगणौ, ततश्च जलौ - जगणलघू क्रमात् प्रतिपदं प्रयोजितौ विभावयन्तु - कुर्वन्तु । श्रत्रोभयत्र स्वार्थे कः ॥ ३७॥ भवतः, तदा तु गुच्छकं नाम चण्डवृत्तं किञ्च - षोडशार्णं पदं चात्र पदान्यपि च षोडश । सानुप्रासानि यमकैरङ्कितानि च गुच्छके ।। ३८ ।। [ व्या०] सुगमम् । यथा जय जलद मण्डलीद्य तिनिवहसुन्दर स्फुरदमलकौमुदीमृदुहसित बन्धुर व्रजहरिणलोचनावदनशशिचुम्बक प्रचलतर' खञ्जनद्य तिविलसदम्बक स्मरसमरचातुरीनिचयवर पण्डित प्रणयत राधिकापटिमभरभण्डित क्वणदतुलवंशिका 'हृतपशुपयोवत स्थिरसमरमाधुरी कुलर मितदैवत १. गोवि. प्रचुस्तर- । [ प० ३७-३८ २. क. वीशिका ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy