________________
२५२ ]
वृत मौक्तिक - द्वितीयखण्ड
धारय लोचनमंत्र सनातन धीर !
तुरगदनुसुताङ्गग्रावभेदे दधानः,
कुलिशघटितटङ्काद्दण्ड विस्फूर्जितानि । तदुरु विकट दंष्ट्रोन्मु (मृ) ष्टकेयूरमुद्र:, प्रथयतु पटुतां वः कैशवो वामबाहुः । माधव विस्फुर दानवनिष्ठुर यौवतरञ्जित सौरभसञ्जित
वीर !
पलितं करणी दशा प्रभो मुहुरन्धंकरणी च मां गता । सुभगं करणी कृपा शुभैर्न तवाढ्य करणी च मय्यभूत् ॥ सविरुदः कोरकोऽयम् ॥३२॥
३३. श्रथ गुच्छकञ्चण्डवृत्तम्
सौजनौ जलौ क्रमात् प्रयोजितौ बुधा यदा ।
तदा तु चण्डवृत्तकं विभावयन्तु गुच्छकम् ॥ ३७ ॥
[ व्या०] श्रयमर्थ:-- हे बुधाः ! यदा नसौ-नगणसगणौ, श्रथ च जनौ - जगणनगणौ,
ततश्च जलौ - जगणलघू क्रमात् प्रतिपदं प्रयोजितौ विभावयन्तु - कुर्वन्तु । श्रत्रोभयत्र स्वार्थे कः ॥ ३७॥
भवतः, तदा तु गुच्छकं नाम चण्डवृत्तं किञ्च - षोडशार्णं पदं चात्र पदान्यपि च षोडश । सानुप्रासानि यमकैरङ्कितानि च गुच्छके ।। ३८ ।।
[ व्या०] सुगमम् । यथा
जय जलद मण्डलीद्य तिनिवहसुन्दर स्फुरदमलकौमुदीमृदुहसित बन्धुर व्रजहरिणलोचनावदनशशिचुम्बक प्रचलतर' खञ्जनद्य तिविलसदम्बक स्मरसमरचातुरीनिचयवर पण्डित प्रणयत राधिकापटिमभरभण्डित क्वणदतुलवंशिका 'हृतपशुपयोवत स्थिरसमरमाधुरी कुलर मितदैवत
१. गोवि. प्रचुस्तर- ।
[ प० ३७-३८
२. क. वीशिका ।