________________
२५० ]
- वृत्तमौक्तिक - द्वितीयखण्ड
[५० ३४ - ३५
भवति, तदा बकुलमङ्गलाभिधानं चण्डवृत्तं सविरुदं भवतीति वाक्यार्थः । पदविन्यासोपदेशस्तु पूर्ववदेव । षोडशमात्रत्वमुभयत्र समानं । परं तु चतुर्थभगणघटनमध्यशृङ्खलाबन्धनमात्रमेव बकुलभासुराद् भेदं बोधयतीत्यवधेयं सुधीभिरिति शिवम् ॥३५॥ यथा
-त्वं जय केशव केशवलस्तुत वीर्यविलक्षण लक्षणबोधित केलिषु नागर नागरणोद्धत गोकुलनन्दन नन्दनतिव्रतसान्द्रमुदपक दर्पकमोहन हे सुषमानवमानवतीगणमाननिरासक रासकलाश्रित सस्तनगौरवगौरवधूवृत' कुञ्जशतोषित तोषितयौवत रूपभराधिकराधिकयाचित भीरुविलम्बित लम्बितशेखर केलिकलालसलालसलोचन शेषमदारुणदारुणदानवमुक्तिदलोकन लोकनमस्कृतगोपसभावक भावकशर्मद हन्त कृपालय पालय मामपि
देव ! पलायनं फेनिलवक्त्रतां च बन्धं च भीतिं च मृतिं च कृत्वा । पवर्गदातापि शिखण्डमौले त्वं शात्रवाणामपवर्गदोऽसि ॥
प्रणयभरित - मधुरचरित भजनसहित - पशुपमहित
अनुभूय विक्रमं ते युधि लब्धाः कांदिशीकत्वम् । हित्वा किल जगदण्डं प्रपलायांचक्रिरे दनुजाः ।
सविरुदं बकुलमङ्गलमिदम् ॥३१॥
१. क. कृत। २. गोवि. केलिकुलालस-। ३. गोवि. वीर। ४. गोवि. पराभवं । ५. गोवि. भित्त्वा।