SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ६. विरुदावली अम्बुजकिरण विम्बक खञ्जनपरिचलदम्बक चुम्बितयुवतिकदम्बक कुन्तललुठित कदम्बक वीर ! प्रेमोद्वेल्लित वल्गुभिर्वलयितस्त्वं वल्लवीभिर्विभो ! रागोल्लापितवल्लकी विततिभिः कल्याणवल्लीभुवि । सोल्लुण्ठं मुरलीकलापरिमलं' मल्लारमुल्लासयन्, बाल्येनोल्लसिते दृशौ मम तडिल्लीलाभिरुत्फुल्लय । सविरुदमिदमरुणाम्भोरुहम् | २५ | प० २६- ३० ] 1 तत्र प्रभेदा:--- प्रकरण एते कादिपञ्चवर्गोत्थापिताः पञ्चचण्डवृत्तस्य महाकलिकारूपस्य सङ्कीर्णाः प्रभेदाः । अथ गर्भिताः २६. फुल्लाम्बुजञ्चण्डवृत्तम् षष्ठे भङ्गश्च मैत्री च नयावेव गणौ यदि । अन्तस्थस्य तृतीयेन यदि मैत्रीकृता भवेत् ॥ २६ ॥ स्वरोपस्थापिता श्लिष्टा रमणीयतरा क्वचित् । फुल्लाम्बुजं तदुद्दिष्टं चण्डवृत्तं सुपण्डितैः ॥ ३० ॥ [ २४३ [व्या०] कोऽर्थः ? उच्यते - यदि नयावेव-नगणयगणावेव गणौ स्तः । षष्ठे वर्णे भङ्गो मैत्री च यदि अन्तस्थस्य यवर्गस्य तृतीयेन लकारेण कृता भवेत् । सापि क्वचित् स्वरोपस्थापिता श्लिष्टा च स्यात् । तदा एतद्देशादृतमिदं नामतः फुल्लाम्बुजं इति प्रसिद्धं सुपण्डितैश्चण्डवृत्तमुद्दिष्टं - कथितमित्यर्थः । यथा व्रजपृथुवल्ली' - परिसरवल्लीवनभुवि तल्लीगण है त मल्लीमनसिजभल्ली-जित शिवमल्लीकुमुदमतल्लीषिगत झिल्ली परिषदि हल्ली - सकसुखझिल्ली ३ - रत परिफुल्ली - कृतचल चिल्ली १. गोवि . कलाभिरमलं । २. गोवि. पल्ली । ३. गोवि, झल्ली ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy