________________
२४२ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[प० २६ - २८
शम्बरमुखमृगनिकरकुटुम्बित संभ्रमवलयितयुवतिविचुम्बित
धीर ! अम्बुजकुटुम्बदुहितुः कदम्बसम्बाधबन्धुरे पुलिने । पीताम्बर कुरु केलि त्वं वीर ! नितम्बिनीघटया ।।
सविरुदमिदमिन्दीवरम् ॥२४॥ २५. अथ अरुणाम्भोरुहञ्चण्डवृत्तम्
जय रससम्पद्-विरचितझम्प स्मरकृतकम्प-प्रियजनशम्प प्रवणितकम्प-स्फुरदनुकम्प धु तिजितशम्प-स्फुटनवचम्पश्रितकचगुम्प श्रुतिपरिलम्बस्फुरितकदम्ब स्तुतमुख डिम्भप्रिय रविबिम्बो-दयपरिजृम्भोन्मुखलसदम्भो-रुहमुख लम्बो
द्भटभुज लम्बो-दरवरकुम्भोपमकुचबिम्बो-ष्ठयुवतिचुम्बोद्भट परिरम्भोत्सुक कुरु शं भोस्तडिदवलम्बो-जितमिलदम्भोधरसुविडम्बो-धुर नतशम्भो रपिजितदम्भो'-लिगरिमसम्भावितभुजजृम्भा-हितमद लम्पाकमनसि सम्पादय मयि तं पा
किममनुकम्पालवमिह धीर ! दिव्ये दण्डधरस्वसुस्तटभवे फुल्लाटवीमण्डले,
वल्लीमण्डपभाजि लब्धमदिरस्तम्बेरमाडम्बरः । कुर्वन्नञ्जनपुञ्जगञ्जनमति श्यामाङ्गकान्तिश्रिया,
लीलापाङ्गतरङ्गितेन तरसा मां हन्त सन्तर्पय ।
१. गोवि. परिजितदम्भो। २. ख. तृम्भा; गोवि. जम्भा ।