SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ २४२ ] वृत्तमौक्तिक - द्वितीयखण्ड [प० २६ - २८ शम्बरमुखमृगनिकरकुटुम्बित संभ्रमवलयितयुवतिविचुम्बित धीर ! अम्बुजकुटुम्बदुहितुः कदम्बसम्बाधबन्धुरे पुलिने । पीताम्बर कुरु केलि त्वं वीर ! नितम्बिनीघटया ।। सविरुदमिदमिन्दीवरम् ॥२४॥ २५. अथ अरुणाम्भोरुहञ्चण्डवृत्तम् जय रससम्पद्-विरचितझम्प स्मरकृतकम्प-प्रियजनशम्प प्रवणितकम्प-स्फुरदनुकम्प धु तिजितशम्प-स्फुटनवचम्पश्रितकचगुम्प श्रुतिपरिलम्बस्फुरितकदम्ब स्तुतमुख डिम्भप्रिय रविबिम्बो-दयपरिजृम्भोन्मुखलसदम्भो-रुहमुख लम्बो द्भटभुज लम्बो-दरवरकुम्भोपमकुचबिम्बो-ष्ठयुवतिचुम्बोद्भट परिरम्भोत्सुक कुरु शं भोस्तडिदवलम्बो-जितमिलदम्भोधरसुविडम्बो-धुर नतशम्भो रपिजितदम्भो'-लिगरिमसम्भावितभुजजृम्भा-हितमद लम्पाकमनसि सम्पादय मयि तं पा किममनुकम्पालवमिह धीर ! दिव्ये दण्डधरस्वसुस्तटभवे फुल्लाटवीमण्डले, वल्लीमण्डपभाजि लब्धमदिरस्तम्बेरमाडम्बरः । कुर्वन्नञ्जनपुञ्जगञ्जनमति श्यामाङ्गकान्तिश्रिया, लीलापाङ्गतरङ्गितेन तरसा मां हन्त सन्तर्पय । १. गोवि. परिजितदम्भो। २. ख. तृम्भा; गोवि. जम्भा ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy