________________
६. विरुदावली - प्रकरण
[ २३१
कणिकारकृतकणिकाद्युति: कणिकापदनियुक्तगैरिका । मेचका मनसि मे चकास्तु ते मेचकाभरण भारिणी' तनुः ।
मदनरसङ्गत सङ्गतपरिमल युवतिविलम्बित लम्बितकचभर कुसुमविटङ्कित टङ्कित गिरिवर मधुरससञ्चित सञ्चितनरवर'
वीर !
भ्रमण्डलताण्डवितप्रसूनकोदण्डचित्रकोदण्ड । हृतपुण्डरीकगर्भ मण्डय मे पुण्डरीकाक्ष ।
सविरुदं सितकञ्जमिदम् ॥२२॥ २३. अथ पाण्डूत्पलञ्चण्डवृत्तम्
जय जय दण्डप्रिय कचखण्डग्रथितशिखण्डइज शशिखण्डस्फुरणसपिण्डस्मितवृतगण्ड प्रणयकरण्ड द्विजपतितुण्ड स्मररसकुण्ड क्षतफणिमुण्ड प्रकटपिचण्डस्थितजगदण्ड क्वणदणुघण्ट स्फुटरणघण्ट स्फुरदुरुशुण्डाकृतिभुजदण्डाहतखलचण्डासुरगण पण्डा
१. गोवि. भाविनी। २. गोवि. पंक्तिरियं नास्ति।
३. गोवि.मम ।
• ममा